________________
कनकमालया सइ सुखोपभोगः] अष्टमो लम्मः कशिपुभिनिकामं कामदायिकामदेवसदातन समाराधनलम्पटयोस्तयोदम्पत्योरनुक्षणं साभोगतां भजति संभोगजाते, जातु स्वप्नावलोकितस्वामिवियोगशोकपाक्काचिश्छटाहढगाढमूर्छाकान्तां कान्ताम् 'भीरु किमस्थाने कातर्येण । को नाम कृशोदरि, त्वां प्रतार्य प्रयातुं प्रकमते। मुग्धे, किमेवं मां दग्धहृदयमनिदानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनोपेक्षिणी चेयमसतोति तवानबद्यकटाक्षविक्षेपपर्यायदुरुपलम्भसंपत्संभारोपलम्भदुर्ललितमस्मन्मनः सुतरामवहेलयति; ५ किमुतापरा तरुणीम् : ततः कथमन्यत्र गतस्य मे सप्राणता । प्राणसमे, प्राणविना को नाम
चासौ कामदेवश्च तस्य सदातनं शाश्वतिकं यत् समाराधनं सेवनं तस्मिन् लम्पटयोः संसक्तयोस्तयोः जाया च पनिश्चेवि दम्पती तयोः 'जायाया जम्भावो दम्भाव वा निपात्यत' इति वार्तिकेन जायास्थाने दम्भाको निपातितः कनकमालाजीवंधरयोः संभोगजाते संमोगसमूहे अनुक्षणं समय समये साभोगता विस्तारं मजति प्राप्नुवति सति, जातु कदाचित् स्वप्ने स्वापेऽवलोकिती दृष्टो यः स्वामिवियोगो बल्लमविप्रलम्भस्तेन १० यः शोकपावकः शोकाग्निस्तस्याधिषां बालानां छय्या समहेनारूढा प्राप्ता या गाढमुर्छा तयाक्रान्ता युक्तां कान्तां कनकमाळा 'भीर ! हे भयशोले ! अस्थाने कातर्येण दैन्येन किम् ? कृशोदरि सन् दरि ! स्वां प्रतायं वञ्चयित्वा को नाम प्रथातुं गन्तुमीहते चेष्टते । मुग्धे ! सुन्दरि ! मखें ! घा एवमनेन प्रकारेण माम् अनिदानमकारगम् दग्धहृदयं दुःखितम् अतनोषि करोषि । तव भवत्याः, अनवद्यो निर्दुष्टः कटाक्ष विक्षेप एव पर्यायो यस्य तथाभतो यो दुरुपलम्भसंपत्संभारो दुर्लमसंपत्तिसमूहस्तस्योपलम्भन दुर्ललितं गव- १५ विशिष्टम् अस्मन्मनो मच्चित्तं सुराङ्गनामपि देवाङ्गनामपि सुरापेक्षिणी सुरां मदिरामपेक्षत इति पक्षे सुरी देवमपेशत इतिशीला, कुलीनोपक्षिणी कुले भवः कुलीनो योग्यवंशोमवस्तमुपेशत इति पक्षे को पृथिव्या लीनः स्थितस्तमुपेशत इत्येवंशीला च, इयं सुराङ्गना असती कुला पक्षेऽविद्यमान। इतीत्थं सुतरामत्स्यन्तम् अवहेलयति उपेक्षितां करोति । अपरामन्यां तरुणी युवतीं किमुत । तत्तस्तस्मात्कारणात् अन्यत्र गतस्य खां स्यावान्यन्न गतस्य मे सपाणता प्राणैः सहित इति सप्राणस्तस्य भावः सप्राणता जीवित्वं २०
न अत्यन्त उग्र ( पक्ष में न अत्यन्त शीतल और न अत्यन्त गरम ) इच्छानुरूप भोजन तथा वस्त्रादिसे. मनोरथोंको पूर्ण करनेवाले कामदेवको सदाकालिक आराधनाके लम्पट उन दोनों दम्पतियोंके भोगोंका समूह जब प्रतिक्षण विस्तारको प्राप्त हो रहा था तब किसी समय स्वप्नमें दिखे हुए स्वामीके वियोगजन्य झोकरूपी अग्निकी ज्वालाओंके समूहसे उत्पन्न अत्यधिक मूछीसे युक्त कान्ताको देख जीवन्धरकुमार उसे इस प्रकार सान्त्वना २५ देने लगे-हे भीम ! अस्थानमें भय करनेसे क्या लाभ है ? हे कृशोदरि ! तुम्हें छलकर जानेके लिए कौन समर्थ है ? भोली ! क्यों इस तरह मुझे अकारण ही दग्ध हृदय कर रही हो ? तुम्हारे निर्दोष कटाक्षविश्परूप दुर्लभ सम्पत्तिका समूह प्राप्त होनेसे अस्त-व्यस्त हुआ हमारा मन 'यह सुरापेक्षिणी-सुरा अर्थात् मदिराकी अपेक्षा रखती है और कुलीनोपेक्षिणी उन कुलीन मनुष्यकी उपेक्षा रखती है अ: असती है ( पक्ष में मुगापेक्षिणी-देवोंकी अपेक्षा ३० रखती है और क्रुलीनोपेक्षिणी-पृथ्वीपर स्थित मनुष्योंकी उपेक्षा रखती है)-ऐसा विचारकर सुगंगना-देवीकी भी अत्यन्त उपेक्षा करता है फिर दूसरी तरुणीको तो बात ही क्या है ? दूसरी जगह जानेपर मैं जीवित कैसे रह सकता हूँ ? हे प्राणसमे ! प्राणोंके बिना
१. क० ख० ग० सनातन । २. क० ख० ग. दुर्ललितम्-गर्वविशिष्टम् (टि. ) ।