________________
२९२
गयचिन्तामणिः
थितया तदर्थस्य तथाभवितव्यतया च दिव्ये मुहर्ते पूर्तिमदानन्दभूता महीभता स्वविभवस्य स्ववैभवस्य सुतानुरागस्याप्यनुगुणसंविधा पुरःसरं विधिवदतिसृष्टां तदङ्गयष्टिसंस्पर्शनपुनरुक्त चकासदविरलकनकाभरणोज्ज्वलां कनकमालामनघगुणभूषणो द्विजहूयमानपवनसखसाक्षिकं परिणिनाय ।
६१५५. इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणी कनकमालालम्भो १०५ .
नाम सप्तमो लम्मः ।
सेन महीभृता राज्ञा दृहमित्रेण स्वविमनस्य निजसंपत्तेः स्वमवस्य निजसामयस्य सुतानुरागस्यापि अनुगुणसंविधापुरस्सरमनुकूलसामग्रीसहितं यथा स्यात्तथा विधिवत् यथाविधि अतिसृष्टा दत्ताम् तदायटयास्तच्छरीरयष्टयाः संस्पर्शनेन पुनरुतं यथा स्यात्तथा चकासन्ति शोभमानानि यानि अविरलकनकामरणानि निरन्तरसुवर्णालङ्करणानि तैरुजावलो झोभिनीम् कनकमालां तमाम पुत्रीम्, अनघगुणा एवं निशेषगुणा एवं १० भूषणानि यस्य तथाभूतोऽयं जीवकः द्विजैविप्रेहूंयमानः पचनसखः साक्षी यस्मिन् कर्मणि यथा स्यातथा परिणिनाय उदवोद।
६१९५. इति श्रीमहादानसिंहसूरिविरचिते गद्यचिन्तामणी
कनकमालालम्मो नाम सप्तमो सम्भः ।
निदाप गुणरूपी आभूषणों को धारण करनेवाले राजकुमार-जीवन्धरस्वामी भी उस १५ कन्याको चाहते थे अथवा उस कार्यकी भवितव्यता ही ऐसी थी इसलिए उन्होंने दिव्य मुहूर्त में पूर्ण आनन्दको धारण करनेवाले राजा दृढ़ मित्रके द्वारा अपनी सामर्थ्य, अपने ऐश्वर्य
और पुत्रीके अनुरागके अनुरूप सामग्रीके साथ-साथ विधिपूर्वक दी हुई उस कनकमालाको कि जो शरीरयष्टिके स्पर्शसे चमकते हुए स्वर्णमय आभूषणोंसे अत्यन्त उज्ज्वल जान पड़ती
थी, ब्राह्मणों के द्वारा होमो हुई अग्निकी साक्षीपूर्वक विवाहा।। २०६:९५, इसप्रकार श्रीमदादीमसिंहमूरिके द्वारा बिरचित गद्यचिन्तामणिमें कनकमालालम्भ
नामका सातवाँ लम्भ समाप्त हुभा ॥७॥
.-.-.-
-
.
..
१. म० भवितव्यतया दिन्थे । २. क० ग० संविधानपुरस्सरम् ।