________________
२१६
गद्यचिन्तामभिः
[ १४३ गुणमालया सह-- कलिताम्बराडम्वरासु क्रीडावापीपु चिरं चिक्रीड । अध्यास्य तनुमध्यया सुमध्यया सह समन्तादास्तीर्णतुलशयनान्भवामणिवलभिनिवेशानिशासू निशापतेनिर्यद मृतनिःस्यन्दान्कारकन्दलान्प्रती. च्छनिच्छाधिक विनोदयामास विलोचननकोरमिथुनम् ।
६१४३, इत्थं गमयति कालं कलानिधी कामतन्त्रपरतन्त्रे जीवकस्वामिनि भामिनीसखे ५ सखेदः स गुणमालोपद्रवकर: वारी तत्कुण्डलाइतिजातवैलक्ष्यः प्रक्षीणतनुरतनुपरितापपरीतमना
मन्त्रागपि मन्दतस्यत्नेन यन्त्रा सानुनय साधिक्षेपमार्चमाणमतीव स्वादिष्ठमपि नाददे कबलम् । तीनिःश्वासदीर्घमुष्ण च मुञ्चन् पुष्करलिखितमहीतलः कवलं पाकलाशङ्किभिरशोकृतविविधभैषज्य
शहरवा
कम्पितानि यानि कमलानि तेभ्यः समुत्नेन समुत्पत्तिता रोला कदम्नेन भ्रमरम्पभूल कलिता व्याप्तो.
अम्बराटम्बरो गगनाभोगो यामु तासु क्रीडाबापी लिवापिकामु चिरं निक्रीड क्रीदति स्म । अ यास्यनि१० सनु कृशं मध्यं कटियस्यास्तश्राभूतया सुमध्यया सुन्दराबलग्नया गुणमालया सह समन्तात्परितः
ऑस्तीर्णानि विस्तृतानि तूल शयनानि येषु तान् , मवनस्य मणिनिर्मितान् बलभिनिवेशान् गोपानसीनिवेशान् अध्यास्य अधिष्ठाय 'अधिशीलस्थासां कर्म' इत्याधारस्य कर्मसंज्ञा, निशासु रजनी निशाप्तेश्चन्द्रमसो निर्यन निर्गच्छन् भमृतनिःस्पन्दः पीयूषनिःस्यन्दो येभ्यस्तयाभूतान् करकन्दलान् किरणाङ्कुरान प्रतीच्छन् ,
अमिलएन इच्छाधिकं यथा स्यात्तथा विलोचने एव चकोरी तयोमिथुनं युगं बिनोदयामास हर्षयामास । १५ १ ४३ इत्थमिति–इन्थमनेन प्रकारेण कलानां वैदग्धीनां निधिस्तस्मिन् कामतन्त्रस्य परतन्त्र
स्तस्मिन् भामिन्याः सखा मामिनीसखस्तस्मिन् 'राजाह सखिभ्यष्टच्' इति टचसमासान्तः जीवकस्वामिनि जीवधरं कानं गमयति सति, सखेदः खिन्नः गुणमालामा उपद्रवस्य करः स करी गजः तस्य जीवकस्य कुगइलेन करणेनाहत्या ताडनेन जनितं वैलक्ष्यं लग्ना यस्य तथाभूतः, प्रक्षीणतनुः कृशकायः अतनुपरितापन
प्रचुरसंतापन परीतं मनो यस्य तथा भूतः सन् मम्देतरयत्नेन प्रभूतप्रयानवता यन्या-आधारणेन सानुनयं २० सस्नेह साधिक्षपं समर्पनम् अयमाणं प्रदीयमानम् अतीवात्यन्तं स्वादिष्टमपि मधुरमपि कबलं प्रासं
मनागपि किंचिदपि नाददे न जमाह । निःश्वासमिति-कंवलं मात्र दीर्घमायतमुणं तितरं च निःश्वास मुझन् पुष्करण शुण्डाग्रेण लिखित स्पृष्टं महीतलं येन तथाभूतः, पाकलं कुन्नरवरमानकात इपवंशीलास्तैः
प्राप्त कमलोंसे उड़े हुए भ्रमरोंके समूहसे जिनके आकाशका विस्तार व्याप्त था एसी क्रीडा
वापिकाओं में चिरकाल तक क्रीड़ा करते थे। और कभी उस पतली कमरवाली गुणमालाके २५ साथ जिनमें सब ओरसे रुईके गद्दे बिछे हुए थे ऐसी भवनकी मणिमयी छपरियों में बैठकर
रात्रिके समय अमृत के निस्यन्दको झरानेवाली चन्द्रमाकी किरणोंको चाहते हुए नेत्ररूपी " चकोरोंके युगलको इच्छासे भी अधिक विनोदित करते थे।
६१४३. इसप्रकार कला भाण्डार, कामशास्त्रके पारगामी जीवन्धर वामी जब स्त्रीके साथ समय व्यतीत कर रहे थे तब गुणमालाके उपद्रव को करनेवाले, जीवन्धरकुमार के ३० हाथ के कड़ोंकी मारसे लजित, दुर्वल शरीर एवं बहुत भारी संतापसे व्यान मनको धारण
करनेवाले उस खेदखिन्न हाथीने बहुत भारी यन्न करनेवाले महावत के द्वारा प्रेम और तिरस्कारके साथ भी दिये हुए अत्यन्त मधुर आहारका एक ग्रास भी ग्रहण नहीं किया। वह लम्बी और गरम-गरम साँसे छोड़ता हुभा ढूँड़के अग्रभागसे पृथिवीतलको छूता रहता था और
१. म० तनुमभ्यया सह।