________________
२२१
• कोपवृत्तान्तः ]
पञ्चमो लम्मः
$ १४७. अथ प्रतिहतवचसि प्रभूतविषादविषमूर्च्छालमनसि विस्मृत कर्तव्य वर्त्मनि सद्यः सद्म समासाद्य निजसुतविनिपात विजृम्भमाणदारुणशुच मवि रलनिर्यदथु जलविलुलित दृशमश्रान्तविरचिताक्रन्दां सुनन्दाम् 'अलं संतापेन । संस्मर पुरा चर्यार्थमागतेन तपोधनेन सविस्तरमुदीरितां कुमाराभिवृद्धिशंसिनों कथाम् | अवितथव चसो हि मुनयः' इति सान्त्वयति समवगत मृतोदन्तप्रबन्धे गन्धोत्कटे, कटकवासिनि जने जनितानुशयेन 'राजते राजता काष्ठाङ्गारस्य । कष्टमिदमकाण्डे ५ विधिचण्डालस्य विलसितम् । अथ निराश्रया श्रीः, निराधारा घरा, निरालम्बा सरस्वती, निष्फलं लोकलांवतविधानम् निःसारः संसारः, नौरसा रसिकता, निरासदा वोग्ता' इति मिथः प्रवर्तयति प्रणयोद्गारिणीं वाणीम् सखेदायां च खेचरचक्रवतिदुहितरि दयितविमोक्षणाय
१४७. अथेनि -- अथानन्तरं प्रतिहतं निरकृतं वचो यस्य तस्मिन् प्रभूतेन प्रचुरण विषादविषेण खेदगरलेन मूर्च्छालं मूर्द्धायुक्तं मनो यस्य तस्मिन् विस्मृतं स्मृतिपथातीतं कर्तव्य करणीयमार्ग १० यस्य तस्मिन् गन्धोत्कटे सद्यः समिति सद्मसदनं समासाद्य प्राप्य निजसुतस्य स्वकीयपुत्रस्य विनिपातो मृत्युस्तेन विजृम्भमाणा वर्धमाना दारुणशुक् कठिनशोको यस्यास्ताम् श्रविरलं निरन्तरं यथा स्याचथा नियंता निर्गच्छता अनुजलेन विलुलिते दशौ यस्यास्ताम् अश्रान्तं यथा स्वातका विरचित आक्रन्दो यथा ताम् सुनन्दाम् एतन्नामधेयां स्वपत्नी 'सत्तापेन परितापेन अलं व्यर्थ पुरा पूर्वं चर्यार्थमाहारार्थम् आगतं तपोधनेन मुनिना सविस्तरं यथा स्यात्तथा उदीरितां कथितां कुमाराभिवृद्धिशंसिनीं जीव घरैश्वयं - १५ सूचिकां कथां संस्मर सम्यक् प्रकारंण संस्मरणविषयी कुरु । हि निश्वयेन मुनयो यतयः अवितथं सत्यं वचो येषां तथाभूता मत्रन्तीति मावः इति समवगतः सम्यकप्रकारेण विज्ञातः सुतोन्यप्रबन्धः पुत्रवृत्तान्तप्रबन्धो येन तथाभूते गन्धोत्कटे सान्वयति शमयति सति, कटकवासिनि राजधानीनिवासिनि जने जनितानुशयेन समुत्पन्नपश्चात्तापुन 'काष्ठाङ्गारस्य कृतघ्नशिरोमणेः राजता राज्यं राजते विद्यते । अकाण्डेऽकाले विधिचण्डास्य दैवजनङ्गमस्य इदं विललितं चेष्टितं कष्टं कष्टकरम् । अथ श्रीलक्ष्मी: निराश्रया आश्रयहीना, २० धरा पृथिवी निराधारा, सरस्वती वाणी निरालम्बा, लोकलो चनविधानं तरनेत्रनिर्माणं निष्फलं निष्प्रयोजनम्, संसारो निःसारः, रसिकता नीरसा, वीरता निरास्पदा निःप्रतिष्ठा' इतीत्थं मिथः परतरं प्रणयोद्धारिणी स्नेहप्रदर्शिनों वाणीं प्रवर्तयति सति संखेदायां सविषादायां खेचरचक्रवर्तिदुहितरि च गन्धर्वदत्तायां
ओर जाने के लिए उद्यत हो गये । उस समय शीघ्रता से भरे उनके पैरोंसे पृथिवी काँप रही थी ।
§ १४७. अथानन्तर जिसके वचन ठुकरा दिये गये थे, जिनका हृदय बहुत भारी २५ विपादरूपी पिसे मूच्छित हो रहा था, और जो कर्तव्य मार्गको भूल गये थे ऐसे गन्धोत्कट अपने घर वापस आये तो क्या देखते हैं कि अपने पुत्रके मरणसे बढ़ते हुए भयंकर शोकको धारण करनेवाली सुनन्दा लगातार निकलते हुए अनुजलसे नेत्रोंको तर करती हुई गला फाड़फाड़कर रो रही है । गन्धोत्कट पुत्र के समस्त वृत्तान्तको अच्छी तरह जानते थे इसलिए वे यह कहकर सुनन्दाको सान्त्वना देने लगे कि 'सन्ताप करना व्यर्थ है ? पहले चर्या के लिए ३० आगत मुनिने कुमारकी वृद्धिको सूचित करनेवाली जो कथा विस्तारसे कहीं थी उसका स्मरण कर | मुनि सत्यवादी होते हैं । उस समय नगर निवासी लोग बड़े पश्चात्तापके साथ परस्पर प्रेमको प्रकट करनेवाली यह वाणी कह रहे थे कि अब काष्ठागारका राज्य है । खंदकी बात है. कि दैवरूपी चाण्डाल असमय में ही अपनी चेष्टा दिखला रहा है । आज लक्ष्मी आश्रयहीन हो गयी, पृथिवी आधाररहित हो गयी, सरस्वती आलम्बनशून्य हो गयी, मनुष्यों के नेत्रोंका ३५ निर्माण व्यर्थ हो गया, संसार असार हो गया, रसिकता नीरस हो गयी, और वीरता स्थानभ्रष्ट हो गयी। विद्याधरोंके राजा गरुड़वेगकी पुत्री गन्धर्वदत्ता भी खेदयुक्त हो पतिको छुड़ाने