________________
पञ्चमो कम्भः
- यात्रावृत्तान्तः }
रक्तततया स्वयमपि पल्लवितरागमिव पल्लवव्यपदेशे देशमशिश्रियत् ।
$ १५३ दसमध्यनिवेशितं निर्दोषतया दोषाधिपतिरिति सदा सुवृत्ततया व्यव स्थाविकलवृत्त इति कलाक्षयरहिततया परिक्षणकल इति न परिभवन्तं चन्द्रम्, चन्द्राभं नाम कमपि स्कन्धावारम्, नेकवारसंभवदसंभविनिमित्तोपलम्भेन ससंभ्रमं गाते स्म |
$ १५४ तस्मिन्नपि स्थानस्थानेषु वाचंयमानामिव वर्जितव्याहृतीनां सद्यः समुद्यताहस्कर - ५ तामिव बालनिष्पादनव्यसन जुषां भूरिफलभरितभूरुहामिव विनम्रशिरतां पुरीकसां नालनिष्कुसम्बन्धेन रक्तमवणं तलं यस्य तथाभूतस्तस्य भावस्तया स्वयमपि स्त्री पल्लवितो वर्धितो रागो यस्य तथाभूतमिव पल्यपदेशं पवनामधेयं देशम् अशिश्रियत् ।
५३. तदति तदनु च पल्लवदेशाभिगमानन्तरम् तन्भव्यनिवेशितं तदेशमध्यस्थले विद्यमानं निर्दोषतथा दोपरहितन्त्रेन पक्षं रात्रिरहितत्वेन दोषाधिपतिर्गुणस्वामी पक्षं रात्रिपतिः इति १० सदा सुवृत्ततया सदाचारयुक्तत्वेन पक्षे सुगोलाकारत्वेन व्यवस्थात्रिकलं वृत्तं चारित्रं यस्य पक्षे व्यवस्थाविकलः परिवर्तनशील वृत्ती गोलाकार इति, कलाक्षयरहितया वैदग्धीविनाशरहितत्वेन पक्षे पोडशभागक्षयरहितत्वेन परिक्षीणा नश्वराः कला यस्य तथाभूत इति हेतोः चन्द्र शशिनम् परिभवन्तं तिरस्कुर्वन्तं चन्द्राभं नाम कमपि स्कन्धावारं राजधानीम् नैकवारं संमवन्ति यान्यसंभवोनि निमित्तानि शकुनान तेषामुपलम्भन प्राप्त्या ससंभ्रमं यथा स्यात्तथा गाहृते स्म प्रविशति स्म । स्कन्धावारो निर्दोष: चन्द्रस्तु . १५ दोषाधिपतिर्गुणस्वामी पक्षे रजनीपविरिति चन्द्रेण तस्य परिभवन सुचितमेव, स्कन्धावारस्तु सदा सुवृत्तः सदाचारयुक्तः चन्द्रस्तु व्यवस्थाविकलवृत्त इति तेन तस्य परिहारो योग्य एव । स्कन्धावारस्तु कलापरिक्षयरहितश्चातुर्य विनाशरहितः चन्द्रस्तु परिक्षीणकल इति हेतोस्तेन तस्य पराभवनमहमेवेति व्यतिरेक: ।
२३३
S
१५४. तस्मिन्नपि तस्मिन्नपि चन्द्राभस्कन्धावारेऽपि स्थानस्थानेषु प्रतिस्थानं वाचंयमानामिव गृहीत मौनानामिव वर्जितन्याहुतीनां व्यक्तवाचाम् सद्यः समुद्यतो योग्हस्करः सूर्यस्तस्यैव श्रुत् कान्तिर्येषां २० तेषामिव वापनिपादनव्यसनमत्पत्तिष्यसनं जुषन्ते इति बाष्पनिप्पादनव्यसन जुषाम् एकत्र दुखेन बापोत्पत्तिः, अन्यत्र द्युतां चाकचक्येनेति मात्रः भूरिफलैर्विपुल परिमाणफलैर्भरिता ये भूरुहो वृक्षास्तेषामिव विनशिरसा नतशीर्षाणाम् एकत्र दुःखातिशयेन अन्यत्र च फलभरेण विनाशिरस्त्वं ज्ञेयम्, पुरौकसां देश में पहुँचे जहाँ निरन्तर तरुण स्त्रियोंके चरणोंके महावर के सम्पर्क से पृथिवीतल लाल-लाल दिखाई देता था और उससे जो ऐसा जान पड़ता था मानो स्वयं ही रागको पल्लवित कर रहा हो --- वृद्धिंगत कर रहा हो ।
२५
$ १५३. तदनन्तर उस देश के मध्य में स्थित चन्द्राभ नामक किसी नगर में उन्होंने बारचार होनेवाले अनेक असम्भव निमित्तोंके मिलने से संभ्रमपूर्वक प्रवेश किया। वह नगर निर्दोष था और चन्द्रमा दोषाधिपति दोषोंका स्वामी ( पक्ष में दोपा-रात्रिका स्वामी था ), नगर सदा सुवृत्त - गोल अथवा सदाचार से सहित था और चन्द्रमा व्यवस्थासे रहित गोल था- ३० कभी गोल रहता था और कभी अर्धगोल आदि रहता था अथवा सदाचार से रहित था । और नगर कलाओंके अयसे रहित था जब कि चन्द्रमाको कलाएँ क्षीण होती रहती थीं इसतरह वह नगर चन्द्रमाका भी पराभव कर रहा था।
६ १५४. उस नगर में भी जगह-जगह जो मौनियोंके समान वार्तालापसे रहित थे, तत्काल होमे हुए साकल्य के समान अश्रु उत्पन्न करने के व्यसनसे सहित थे, और अत्यधिक ३५ फलोंसे भरे हुए वृक्षोंके समान जिनके सिर नम्रीभूत थे ऐसे मनुष्योंके नालसे तोड़े हुए
१. ० ० ० स्वमपि । २ ० ० सास्कविपामिव ।
ܕ