________________
- विद्याधरवृत्तान्तः ] सप्तमो लम्मः
२८५ करचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धजनादितरेभ्यो रोचन्ते ? तस्मादशुचिमयोनामघमयोनामपवादमयीनामनार्जवमयोनाममार्दवमयोनां मायामयोनां मात्सर्यमयीनां महामोहमयीनां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदोरयामास ।
६१६०. ततश्चैवमत्यद्भुतं सात्यंरिवचनं निशम्याप्यनुपशाम्यन्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमजसा साक्षात्करणेन मुहुर्मुहुः संचि- ५ न्तयन्नेव कुमारस्तस्मादियाय ।
१९१. तदनु च स्यचित्प्रत्यन्तवीक्ष्यमाविषमविषाणभोषणवृषकुलवृषस्याकलहविज़भितनिर्दोषपूरित घोषघोषेण, क्वचित्प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभूताध्ययनम्वनिना
चरणी चेत्यधरकरचरणास्तेपु. चिकुरभारे च केशकलाऐ च, बहन्यो दधत्यः कथं केन कारणेन रागेणान्धी रागान्धः स चासो जनश्चेति रागान्ध जनस्तस्माद् विषयान्धपुरुषात् इतरेभ्योऽन्येभ्यो रोचन्ते ? 'रुच्यांना १० प्रीयमाणः' इति चनुौं । तस्मात् कारणात् अशुचिमयीनामपवित्ररूपाणाम् , अधमयीनां पाररूपाणाम्, अपवादमयीनां निन्दामयीनाम्, अनार्जवमयीनां कौटिल्यरूपाणाम्, अमादबमयीनामविनयरूपाणाम्, मायामयीनां मायारूपाणां मात्सर्यमयीनामसूयारूपाणाम् महामोहमयीनां महामोहरूपाणां कामिनीनां नारीणां कपटस्नेहे मायापूर्णप्रीतो त्वया विश्वास ः प्रत्ययो न कार्यः' इति उदीरयामास कथयामास ।
६१६०. ततश्चैवमिति-ततश्च तदनन्तरं च एवं पूर्वोक्तप्रकारम् अस्यद्भुतमस्याश्चर्यकरम् सत्यंधर- १५ स्यापत्यं पुमान् सात्यंधरिस्तस्य जीवंधरस्थ व वनं निशम्यापि प्रत्यापि अनुपशाम्यन् उपशान्तो न भवन मन्युभरिते शोयुक्त तत्कन्यायाः पूर्वक्तिकन्याया अन्वेषणे मागंणे प्रवणो लीनस्तस्मिन् गगनेचरे विद्याधरे गते सति, वनिताजनस्य ललनालोकस्य वजनायाः प्रतारणायाः प्रपञ्चं विस्तारम् अञ्जसा यथार्थतया साक्षात्करणेन प्रत्यक्षकरणेन मुहमहुभूयोभूयः संचिन्तय व विचारयशेव कुमाः तस्मादनात् इयाय जगाम ।
११. तदनु चेति-तदनु च तदनन्तरं च, क्वचित् कुत्रचित् प्रत्यन्ते समीपे वीक्ष्यमाणा दृश्यमाना २० विषमविषाणैस्तीक्ष्ण भीषणं भयंकरं यद् घृषकलं वलीवर्दसमूहस्तस्य वृषस्याकलहो मैथुनेच्छाजनितकलहस्तेन विजृम्भितो वृद्धिंगतो यो निर्घोष उच्चैःशब्दस्तैन पूरितो भृतो यो घोष आमीरवसतिस्तस्य घोषेण कलकलशब्देन, कचित् कुत्रापि प्रशस्तप्रदेशेषु श्रेष्ठस्थानेषु निवेशिताः स्थापिता या विशालशाला विस्तृतविद्यालयास्ताभ्य उद्भवन् उत्पद्यमानोऽतिप्रभूतोऽत्यधिको योऽध्ययनध्वनिः पठनस्वस्तेन, क्वचित् कुत्रापि अधिकताको अधर, हाथ और पैरोंमें, कुटिलताको नेत्र, गमन, वचन, तथा भ्रकुटिलतामें २५ और तिमिर के समूह को केशपाशमें धारण करनेवाली स्त्रियाँ रागान्धजनोंके सिवाय और किसके लिए अच्छी लगती हैं ? इसलिए अपवित्रता, पाप, अपवाद, कुटिलता, कठोरता, माया, मात्सर्य और महामोहसे तन्मय स्त्रियोंके कपटपूर्ण स्नेहमें आपको विश्वास नहीं करना चाहिए।
६१६०. तदनन्तर इसप्रकार अत्यन्त आश्चर्यसे भरे हुए जीवन्धरस्वामीके वचन ३० सुनकर भी जिसका खेद शान्त नहीं हुआ था, तथा जो उसी कन्याके खोजनेमें निमग्न था ऐसे उस विद्याधरके चले जानेपर स्त्रीजनोंकी मायाके प्रपंचका अच्छी तरह साक्षात्कार कर लेनेसे बार-बार उसीका विचार करते हुए जीवन्धरस्वामी.उस वनसे चले गये। ..
६१६१. तत्पश्चात् जो कहीं तो समीपमें दिखाई देनेवाले विषम सींगोंसे भयंकर वृषभसमूहकी मैथुनेच्छासे उत्पन्न कलहसे वृद्धिंगत (भानेके शब्दसे परिपूर्ण अहीरोंकी बस्तीके ३५ शब्दसे युक्त था । कहीं उत्तम स्थानमें स्थित विशाल पाठशालाओंसे उत्पन्न होनेवाले अध्ययनकी बहुत भारी ध्वनिसे सहित था। कहीं लम्बे-चौड़े विशाल कठोर स्थलोंमें लगे हुए गन्ना