________________
- जिनाल यस्य कपाटविघटन वृत्तान्तः ] षष्ठो लम्भः
२६५ ६ १७५. ततश्च नातिचिराद्विरचितपरमेश्वरापचितिमवलोक्य तं कुमारमुचितोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छायायां शौक्तिकजालवालुकमनोजे हृदयशान्ति क च रसत्वरसमीकृतेस्थले कुमारमन्त्रासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्पीत्तुक्य कौशलशंसिकुशलपरिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नपचपांमृत्करदुःसहाध्वन्यावश्रमाश्रितविश्व जनपदपथिकनिबिडितपादपमूले क्वथितसलिलसर:पराचीनतृष्यत्पतनिणि मृग- ५ मष्णिकालितभृगकुले ललाटतपे भवत्यम्बरमणी कुरुकुल शिखामणये गुरुतरनिजमुखप्रसादकाठोक्ता
१७५. ततश्चेति–ततश्च तदनन्तरं च, नासिचिरात नातिविम्वेन विरचिना कृता परमेश्वरस्यापचितिः पूजा येन तथाभूतं तं कुमारं जीवंधरम् अवलोक्य दृष्ट्वा उचितोपचारोग्योप बारः आराध्य संसेव्य पुनः भारावर्तिनी निकटस्थितस्य कस्यचित् कस्यापि अकोरकङ्कलितरोः कोमलाशोकपादपस्य अनुच्छच्छायायां विशालानात 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनानपः' इत्यमरः । बालुकानां समूहो बालुकं शॉनिक- १० जालस्य मुक्तासमूहस्प वालुकं तेन मनोज्ञे मनोहरे हृदयशश्वासाबन्तिकचरश्चेति हृदयज्ञान्तिकचरो हृदयाभिप्रायज्ञसेवकस्तेन सत्वरं सशैघ्यं समीकृते स्थले म्याने कुमारमनु कुमारानन्तरम् अ.सीन उपविष्टः कुबेरदेश्यो धनपतिकल्पो श्यपतिः सुमनः श्रेष्ठी वात्सल्यं सस्नेहस्वम् औत्सुक्यमोत्कण्ट्यं कौशलं चातुर्य च शंसति सूचयति तथा शीलः यः कुशलपरिप्रश्नः कुशलायोगः स भादौ यस तेन विजयानन्द ने जीबंधारे मुदितं हृदयं यस्य तथाभूते प्रसन्नचेतसि, विदितो वृत्तान्तो येन तथाभूते विज्ञातसमाचारे च भवति, नखम्पचेति-- १५ मसं पचतीति नखम्पन्च तथाभूतो यः पांसूझरो धूलिसमूहस्तेन दुःसहोऽध्वा मागों येन तस्मिन् , आधअमेति--आवश्रमण मा सम्बन्धिखेदेन भाश्रिताः समीपमागता ये विश्वजनपदधिका निखिल देशाबगा
निविदितं सान्नं पादपमूलं वृक्षमूलं येन तस्मिन् , क्वधितेति--स्वथितं पच्यमानं सलिलं यस्य तथामृतं यत्सरः कासारस्तमालपरसचीनाः पराडमुखा पतत्रिगः पक्षिणो येन तस्मिन् , मृगतृपिणकेति---मृगतृहिणकया मृगमरीचिकयाकुलितं व्यग्र मृगकुलं हरिणसमूहो येन तस्मिन् , तथाभूतेऽम्बरमणौ सूर्य ललाटसप २० भालत ने सति, कुरुकुलशिखामणये कुरुवंशप्रधानाय जीवंधराय गुरुतरो विपुलतरो यो निजमुहस्य स्वकीयवदनस्य प्रसादस्तेन कण्ठो का स्पष्टमुक्तां निजोरकण्ठां स्त्रोत्सुकता पुनरुतामिव पुनरुदीरितामिव
१७५. तदनन्तर कुछ समय बाद जिन्होंने परमेश्वरकी पूजा पूर्ण की थी ऐसे जीवन्धर कुमारको देखकर सुभद्र सेठने योग्य उपचारोंसे उनकी सेवा की। तत्पश्चात् वह समीपमें स्थित किसी सुकोमल अशोक वृक्षकी विशाल छाया मोतियोंकी बालू से मनोहर एवं हृदयको २५ जाननेवाले सेवकके द्वारा शीघ्र ही समतल किये हुए स्थलमें कुमार के साथ बैठा। तदनन्तर वात्सल्य, औत्सुक्य और कौशलको सूचित करनेवाले कुशल-प्रश्न आदिसे जब जीवन्धर कुमार प्रसन्नचित्त एवं सब समाचारोंके ज्ञाता हो गये तर, जिस समय नस्त्रीको पकानेवाली धूलिके समूहसे मार्ग दुःसह हो गया था, मार्ग सम्बन्धी थकावटसे आगन समस्त देशों के पथिकोंसे वृक्षों के मूल तल व्याप्त हो रहे थे, खौलते हुए जलसे युक्त सरोवरोंसे जब ३० प्यासे पक्षी वापिस जा रहे थे, और मृगमरीचिकाके कारग जब मृगोंके झुण्ड व्याकुल हो रहे थे ऐसे मध्याह्न के समय सूर्य के ललाटंतप होनेपर कुरुवंशके शिखामणि स्वरूप जीवन्धरकुमारके लिए उसने अपनी उत्कण्ठा प्रकट करना शुरू की। उस समय सेठको वह उत्कण्टा उसके मुखकी बहुत भारी प्रसन्नतासे स्वयमेव प्रकट हो रही थी इसलिए उस को यह चेष्टा
१. म. समीकृतस्थले।