________________
गद्यचिन्तामणिः
[१६८ प्रातःकाल - जालभ्रष्टजलावगाहनलग्न जलचरविसराणां विविधैधोबिबरविसर्पत्सादिजन्तुनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसा व्यसनम् । अबू बुधच्च तत्त्वमयं लब्धवर्णो वणिनां मध्ये कतिचिदत्यासन्नभव्यान्दिव्यैः श्राव्यहुंधेरनवद्यानेकान्तोद्दचोतिभिर्वचोभिः । आसीददपवर्गश्रियस्तेऽपि श्रीजिनधर्ममगृह्णन् ।
5 १६८. अथ तावता सद्धर्माभिमुखतापसहृदयोद्वान्ततमसेव श्यामोभवति दिङमुखे, इशामामुखविधेयकृत्य भनिनैः सममनुष्ठाय काष्टा शाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्गसंदर्शनसावधानेन सवित्रा संगृहीतसम्यक्त्वरलबहिष्कृततापरामनस्तमोराशिपुनःसंपर्कभीत्येव दृग्येषां तान मियादृश: तान् जडान मूरखान जवानालाजासमूहाद् भ्रष्टाः पतिता जलावनाहने लग्ना
ये जल बरविरा जलवाजन्तुसमूहास्तव विविधानि यान्ये धांसि तेषां विवरंभ्यश्छिद्रेभ्यो विसपंन्तः १० प्रसपंन्तो ये सादिजन्ततस्तेषामपि, अमन्दधासौं विभावसुश्च त.स्मन् प्रचुरपावके दन्दहश्यमानाना
मतिशयेन चलता नयनवता नेत्युकानाम् असह्यमसहनीयव्यसनं दुःखम् । अबूबुधञ्च-अबुधन बोधयामास च लभयो विद्याम् अजीबंधशे गाह्मचारिणी साधूना मध्ये कतिचिद् केऽपि आसन्नमच्यान् निकर मध्यान् दिव्यैरलौकिकैः श्राव्यैः श्रोतुमहः हृद्युमनोहरः अनवचं निदुष्टमनेकान्त.
मुद्योतन्त इत्येवं शीलानि ले बोभिवचनैः 'वाग्बचो वचनं वाणी भारती मीः सरस्वती' इति धनंजयः। १५ आसीदन्ती निकटस्था भवन्ती अपवगेश्रीमशिलक्ष्मी तथाभूतास्ते वर्णिनाऽपि श्रीजिनधर्म जिनेन्द्रोन धर्मम् अगृहन् ।
१८. अथेति-प्रानन्तरं तावता तायर कालेन सद्धर्मस्य समोचीनधर्मस्थाभिमुखा ये तापसास्तपस्विनस्तरां हृदयेभ्यो मानसेन्य उद्वान्तमुद्गीण यसमस्तनेब दिनुख कष्टान्ते श्यामीभवति कृष्णी
भवति सति, श्यामायाः क्षपाया मुख प्रारम्भ सायंकाल इति यावत् विधेयं करणीयं यत्कृत्यं तत् मुभिजनैः २० समम् अनुष्ठाय कृत्या काष्ठङ्गाररिपुर्जीवंधरः क्षपामपि निशामपि तत्रैव तापसानों क्षपयामास व्यपगम
यामास । तदनु वेति-उदनु निशाव्यपगमानन्तरं च सन्मार्गस्य सुपथस्य संदेशने प्रकटने सावधानी दक्षस्तेन सावित्रा सूर्येण संगृहीतं स्वीकृतं यत्सम्यवं सम्यग्दर्शनं तस्य बलेन सामयन बहिष्कृतो यस्तापस
उन्होंने उन मूर्ख मिथ्यादष्टि लोगोंको जटाओं के समूहसे गिरे पानीमें अवगाहन करनेसे
लगे जलचर जीवांके समूह तथा नाना प्रकारकी लकड़ियोंके छिद्रों में चलनेवालं उन सर्प २५ आदि जन्तुओंका जो कि अग्निमें जल रहे थे, नेत्रवाले मनुष्यों के लिए असह्य दुःख दिखाया।
उन साधुओंके बीच कुछ अत्यन्त निकट भव्य भी थे। बुद्धिमान् जीवन्धरस्वामीने उन्हें दिव्य, श्रवण करने योग्य, हृदयको प्रिय लगनेवाले और अनेकान्तका प्रकाश करनेवाले वचनोंसे तत्वका वोध केराया। और मोझलक्ष्मी जिनके निकट आरही थी ऐसे उन लोगोंने भी जैनधर्म को स्वीकृत कर लिया।
६१६८, तदनन्तर यह सत्र होते-होते रात्रि हो गयी। समीचीन धर्मके सम्मुख तापसोंके हृदयसे उगले हुए अन्धकारके द्वारा ही मानो दिशाओंका अग्रभाग श्याम हो गया। रात्रिके प्रारम्भमें करने योग्य कार्यको मुनिजनों के साथ पूरा कर जीवन्धरस्वामीने रात्रि भी उसी आश्रममें पूर्ण की। तत्पश्चात् समीचीन मार्गके दिखानेमें सावधान सूर्यने जब, अच्छी
तरह ग्रहण किये हुए सम्यक्त्यके बलसे बहिष्कृत तापसोंके हृदयसम्बन्धी अन्धकार के ३१ समूहका पुनः संपर्क न हो जाय इस भयसे हो मानो समस्त अन्धकारके समूहको दूर हटा
३०
१. क. आसदतश्च । ख. आसीदधश्च । ग. आदधश्च । आसदतः-प्राप्यमाना टि० ।