________________
3
गद्यचिन्तामणिः
बहूनि बाहूनारचयन्तीम् अवतंसकुसुमपरिमलचपलैरतिमधुरं क्वर्णाद्भरलिकुलैः 'इह जगति जीवकाद्वरीयान्वशे कश्चित्' इति व्यामि कर्ण कंदर्पशरासनपतितां विशिखकुसुममालामित्रकावली स्तनकलशयोरन्तरे कलयन्तीम्, दुर्वहत्रपाभरेणेव किंचिदवनतमुखीम्, रणता रत्ननूपुरयुगलेन 'निखिलयुवतिदुर्लभं वल्लभमियमिव समासादयितुं चरत दुश्चरं तपः ' : इत्युपदि५ शतेवोपशोभिताम् उपात्तमङ्गलवेषाभिरुन्मिर्पितभूषणप्रभाकुलित लोकलोचनाभिरवनिमवतीर्णाभिरभगुराभिरपराभिरिव विद्युद्भिविद्याधरवनिताभिरुपनीताम् गृहीतार्थवेषेण श्रीदत्तेन प्रतिपादितां गन्धर्वदत्तां विधिवदुपायंस्त ।
१२० इति श्रीमद्राभसिरिविरचिते गद्यचिन्तामणी गन्धर्वदत्तालम्भी नाम तृतीयो लम्भः ।
१८८
३५.
बहून् बाहून् भुजान् आर वयन्तीमित्र अवतंसकुसुमानां कर्णाभरणपुष्पाणां परिमलेन सौगन्ध्येन चपलास्तरला१० स्तैः अतिमधुरं मिष्टतरं यथा स्यात्तथा क्वणद्भिः शब्दं कुर्वाणैः अलिकुलैर्भ्रमरशब्दः इह जगति लोकेऽस्मिन् जीवकाद वरीयान् श्रेष्ठो वरः कश्चित् कोऽपि न विद्यते इति कर्णजापै कथ्यमानाभित्र कन्दर्पस्य कामस्य शरासनाद् धनुषः पतितां भ्रष्टां विशिखकुसुममालाभित्र बागपुष्पराज मित्र एकावलीम् एकयष्टिम् स्तन - कलशयोः कुचकलशयोः अन्तरे मध्ये कलयन्तीं दधतीम्, दुर्बहो दुःखेन वोढुं शक्यो यस्त्रपाभरो लज्जासमूहस्तेनैव किंचित् मना अवनतं नत्रं मुखं यस्यास्ताम्, रणतः शब्दं कुर्वता रत्ननू पुरयुगलेन मणिमय१५ मञ्जीरकयुग्मेन 'निखिल युवतिदु मं सकलयोषादुष्प्राप्यं वल्लमं प्रियम् इयमित्र गन्धर्वदत्तेन समासादयितुं
लब्धुं दुश्वरं कठिनं तपः चरत' इतीत्यम् उपदिशतेव कथयतेव उपशोभितामलंकृताम् उपात्तो गृहीतो मङ्गलवेषो याभिस्तामिः उन्मिपितया प्रकटितया भूषणप्रभयाकुलितानि चिल्लीकृतानि लोकलोचनानि नरनयनानि याभिस्ताभिः अवनिं महीम् अवतीर्णामि: आगनाभिः अपराभिरन्याभिर्विद्युद्धिविद्भिरिव विद्याधरवनिताभिः खगाङ्गनाभिः उपनीतां प्राप्तां सहितामिति यावत् गृहीतो धृत आर्यचेपो येनं तेन २० श्रीदत्तेन वैश्यपतिना प्रतिपादितां दत्ताम् ।
+
§ १२८. श्रीमङ्कादीमसिंह सूरिविरचितं गद्यचिन्तामणी गन्धर्वदत्तालम्भी नाम तृतीयो लम्भः ।
आलिंगन करने के लिए दो भुजाएँ पर्याप्त नहीं हैं इसलिए बहुत-सी भुजाएँ ही रच रही हो। कर्णभूषण के फूलों की सुगन्धिसे चपल एवं अत्यन्त मधुर शब्द करनेवाले भ्रमरसमूह उसके कानों में मानो यही कह रहे थे कि इस संसार में जीवन्धरसे बढ़कर कोई दूसरा वर नहीं हैं । २५ जो कामदेव के धनुषसे पड़ी बाणरूप पुष्पमाला के समान एक लड़ की मालाको स्तनकलशों के बीच में धारण कर रही थी । बहुत भारी लज्जा के भारसे ही मानो जिसका मुख कुछ-कुछ नीचेकी ओर झुक रहा था। जो रुणझुण करनेवाले रत्नमयी नूपुरोंके उस युगलसे सुशोभित थी जो मानो यही उपदेश दे रहे थे कि समस्त युवतियोंके लिए दुर्लभ पतिको पानेके लिए इसके समान कठिन तपश्चरण करो। मंगलवेपको धारण करनेवाली, भूषणोंकी जगमगाती प्रभासे ३० मनुष्यों के नेत्रों में चकाचौंध उत्पन्न करनेवाली और पृथिवीपर उतरी हुई दूसरी स्थायी बिजलियोंके समान विद्याधरोकी स्त्रियों जिसे अपने साथ लायी थीं और जो आर्यवेशको धारण करनेवाले श्रीदत्तके द्वारा दी गयी थी ऐसी गन्धर्व दत्ताको जीवन्धरस्वामीने विधिपूर्वक विवाहा ।
५२०. इस प्रकार श्रीमान् वादामसिंह सूरिकं द्वारा विरचित गद्यचिन्तामणिम गन्धर्वदत्तकरंभ नामका गन्धर्वदत्ता की प्राप्तिका वर्णन करनेवाला तीसरा
लम्भ समाप्त हुआ ॥ ३ ॥
१. क० ख० ग० धारयन्तीम् ।