________________
१६४
गद्यचिन्तामणिः
[ ७९ जीवन्धरस्य प्रतिक्रिया - गोधनं मेने । वितेने च संगरम् 'न चेदमशरणानां शरण्योऽस्मि स्वामिद्रोहिणां धोरेयोऽस्मि' इति । आसच्चास्य योगपद्येन श्रवसि तदुदन्तश्रुतिर्मनसि रोषाग्निवचसि डिण्डिमनिरोधो ललाटे कुटिचक्षुषोस्ताम्रता वपुषि स्वेदबिन्दुः सारथौ कटाक्षपातश्चरणयोः प्रयाणतुतिधनुषि निषङ्गेऽपि करयुगं चेति । प्रतस्थे च सात्यंधरित्यनुगुणगुणकण्ठोक्त राजकण्ठीरवभावः सदा संगतेरसंकट५ खेदिभिरवस्थावेदिभिरनारोपित वैयात्यै। फलोदयकृत्यै रतिदूरप्रेक्षिभिरपथोपेक्षिभिरखिल गुणसनाथैरात्मीयमनोरथैरिव वयस्यैग्मा रथमारुह्य पल्लिमभि प्रतिमल्लजिगीषया ।
$ ८० ततश्च तस्मिन्पदनेनेव पवनसखे सखिजनवृन्देन भूभृन्नन्दने विपिनेच रविपिन दिधक्षया
वाधीनत्वं स्वस्त्रियाः शन्दाधीनत्व इव संतापयुक्तो बभूवेति भावः । संगरं प्रतिज्ञां च वितने विस्तारयामास - न चंद्रहमशरणानां शरणरहितानां शरणे साधुः शरण्योऽस्मि तर्हि स्वामिद्रोहिणां पुरं वहतीति धौरेयः १० 'धुरो यडको' इति ढक् । प्रधानांऽस्मि इति । भसीच वभूव चास्य जीवंधरस्य यौगपद्येन एककालावच्छेदेन
भवति कर्णे दुदश्रुतिस्तद्वासश्रवणं, मनसि शेषाग्निः क्रोधानलः वचसि वचने डिण्डिमनिरोधो वाद्यनिरोधो, ललाटे निटिले भ्रुकुटिः भ्रूः चक्षुषोर्नयनयोस्ताम्रता लोहितता वपुषि शरीरे स्वेदविन्दुः श्रमजलपृषताः, सारथौ रथवाहके कटाक्षपातोऽपाङ्गावलोकनम् श्वरणयोः पादयोः प्रयाणतू तिर्गमन शैध्यं धनुषि hard fresh कोsपि करयुगं हस्तयुगञ्चेति । प्रतस्थे चेति - प्रतस्थे च प्रययौ च सत्यंधरस्या१५ पत्यं पुमान् सात्यंधरिजीवंधरः जातेः क्षत्रिय जातेरनुगुणा अनुकूल। ये गुणास्तैः कण्टकः स्पष्टं प्रकटितो
राजकण्ठीस्वभावो राजसिंह यस्य सः सा संगतैरनियुक्तैः न संकटखेदिन इस्य संकट खेदिनस्तैः संकटकालिकव्यप्रसारहितैः, अवस्थां विदन्तीत्येवंशीलैः अनारोपितं वैयात्यं धार्यं येषां तैः फलोदयमभिव्याप्य कृत्यं कार्यं येषां तैः अतिदूरं प्रेक्षन्त इत्येवंशी लास्तैदीर्घदर्शिभिः अपथं कुमार्गमुपेक्षन्त इत्यपथोपेक्षिणस्तै: अखिलगुणैः सनाथाः सहितास्तैः आत्मीयमनोरथैरिव स्वकीयाभिप्रायैरिव वयस्यैः सखिभिः अमा साकं रथं स्यन्दनमारुह्य समधिष्ठाय प्रतिमहल जिगीषया शत्रुपराजयकाङ्क्षया पहिलमभि आभीरवसतिमभिप्रतस्थे इति पूर्वेणान्वयः ।
२.०
८०.
S ततश्चेति ततश्व तदनन्तरञ्च पवनेन पवनसख इव वह्नावित्र, सखिजनवृन्देन मित्रसमूहेन तस्मिन् भूभृन्नन्दने सत्यंधरमहाराजसुते विपिनेचरा एव विपिनं तस्य दिक्षा तथा किरातकाननभस्मी
प्रतिज्ञा की कि 'यदि मैं इन शरणरहित - दीनवालोंका रक्षक नहीं होता हूँ तो स्वामि२५ द्रोहियों में अग्रसर कहलाऊँ । उस समय उनके कानोंमें उस वृत्तान्तका सुनना, मनमें क्रोधाग्नि,
वचनमें नगाड़ेका रोकना, ललाटमें भ्रकुटि, आँखोंमें लालिमा, शरीर में पसीनाका जल, सारथिपर कटाक्षोंका पड़ना, पैरोंमें गमनसम्बन्धी शीघ्रता और धनुष तथा तरकझपर दोनों हाथ -- ये सब एक साथ हुए थे। तदनन्तर जातिके अनुरूप गुणोंसे जिनका राजसिंहपना स्पष्ट प्रकट हो रहा था ऐसे जीवन्धर कुमार अपने उन मित्रोंके साथ रथपर सवार हो ३० शत्रुओंको जीतने की इच्छासे ग्वालोंकी बस्तीकी और चल पड़े कि जो सदा उनके साथ रहते थे, संकट के समय कभी खेदका अनुभव नहीं करते थे, अवस्था के जानकार थे, धृष्टता से रहित थे, फलकी प्राप्ति पर्यन्त कार्य करते थे, बहुत दूरकी बात देखते-सोचते थे, कुमार्ग की उपेक्षा करते थे, समस्त गुणोंसे सहित थे और अपने मनोरथों के समान थे ।
८०. तदनन्तर वायुसे अग्निके समान मित्रजनों के समूह से तीक्ष्ण लेजको धारण करने३५ वाले राजपुत्र - जीवन्धर कुमार, भीलरूपी वनको जलानेको इच्छासे प्रस्थान का जब बड़े