________________
-स्वयंवरवृत्तान्तः ]
तृतीयो लम्भः महनीयरूपमेनमालोकयन्ती। अचिन्तयच्च' 'यद्यसौ लभ्येत पतिः पराजय एव जयाम्मे परं श्रेयः' इति श्रीदत्ततनया । अथ कुमारः रामवतोर्य मातङ्गादनङ्ग इत्र लब्धाङ्गः कुरङ्गलोचनायाः पुरस्तादवस्थापितमनुरूपमासनमलं व कार । ततश्च कोरने वायाः परिचारिकाभि: प्रदर्शिताः प्रत्येक शास्त्रनेत्रनिरोक्षणाद्दोषानुद्घोषयन्घोषवतीरदुषयत् । अभाषत च परिचारिका: 'परिवादिनी काचन परिहृतनिखिलदोषा भूषति भवद्वंशम् । आशु तामानयत' इति । तावता च तत्सदशस्तविद्यायां ५ न विद्यत इति जनितपरितोषया वीणावत्या वितोर्णा वीणामुपादाय वादयितुमुपचक्रमे चक्रवती कलानाम् । ११२. 'जिनस्य लोकत्रयवन्दितस्य प्रक्षालयेत्पादस रोजयुग्मम् ।
नखप्रभादिव्यसरित्प्रवाहै: संसारपङ्घ मयि गाढलग्नम् ।।' इति । मानवती च गन्धर्वदत्ता मदनेन मारण महनीय इलाघनीयं रूपं यस्य तथाभूतम् एनम् आलोकयन्ती पश्यन्तो बहुमंने श्रेष्ठं मन्यते स्म । अचि तयच्चति-'यसी पतिर्वल्लभी लभ्येत प्राप्येत तहिं में पराजय पव जयात् परमत्यम् श्रेयः कल्याणम्' इति श्रीदत्ततनया गन्धर्वदता अचिन्तयञ्च विचारयामास च । अथेति-अयानन्तरं कुमारी जीवंधरी मातङ्गात् करिणः समवतीय लब्धाङ्गः प्राप्तशरीरः अनङ्ग इव काम इव कुरङ्गलोचनाया हरिणाझ्याः पुरस्ताद ऽवस्थापितम् अनुरूपमनुकूलमासनं विष्टरमलंचकार शोमयामाय । ततश्च-ततश्च तदनन्तर चकोरस्पेव नेत्रे यस्थास्तस्या गम्वदत्तायाः परिचारिकाभिः सेविकाभि १५ प्रदर्शिता घोषवतीवीणा एकामेका प्रत्यक शास्त्रमेव ने तन निरीक्षणं तस्माच्छास्त्रनयनदर्शनात् दोषानवगुणान् घोषयन् प्रकटयन अदृषयत् । अमाषत च निजगाद च परिचारिकाः सेधिकाः परिहनादरीकृता निखिलदोषा यया तथाभूता काचन कापि परिवादिनी विपञ्चा भपदृशं युप्मरकुलं भूषयति ताम् आशु शीघ्रम् आनयत' इति । तावता चति--सावता च कालेन तद्विद्यायां तन्त्रीवादनविद्यायां तत्सरशों जीवंधरतुल्यो न विद्यत इति जनितपरितोषया समुत्पादितसंतोषया वीणावस्या गन्धर्व उत्तया वितीणी वीणां परिवादिनीम् उपादाय कलानां चक्रवर्ती सात्यन्यरिर्धादयितुम् उपचक्रम तत्परोऽभूत् ।
५१२. जिनस्येति-लोकत्रययन्दितस्य जगत्त्रयामिपूजितस्य जिनस्याहेतः पादसरोजयुग्म घरणारविन्दद्वन्द्वं नवप्रभत्र नखदीप्तिरेव दिव्यसस्ति तस्याः प्रवाहास्तैः मयि गाढलग्नं तीवास संसारपङ्कमाजवजवकर्दमम् प्रक्षालयेत् । उपजातिवृ रूपकालङ्कारः। इति । भी कामदेव के समान महनीय रूपको धारण करनेवाले जोवन्धरकुमारको देखती हुई बहुत २५ अच्छा मानने लगी। उसने देखते ही के साथ यह विचार किया कि यदि यह पति मिलता है तो मुझे जीत की अपेक्षा पराजय ही अधिक कल्याणकारी है। तदनन्तर जो शरीरवांग कामदेवके समान जान पड़ते थे ऐसे जीवन्धरकुमार हाथीसे उतरकर मृगनयनी गन्धर्वदत्ताके सामने रखे हुए अपने योग्य आसनको अलंकृत करो । तत्पश्चात् चकोरलोचना--- गन्धवेदत्ताकी परिचारिकाओंने जो भी वोगाएँ दिखलायी झालरूपी नेत्रसे देखने के कारण है. उनके दोष प्रकटकर जीवन्धरकुमारने उन सबको दूषित बता दिया। साथ ही परिचारिकाओंसे कहा कि यदि समस्त दापोंसे रहित कोई वीणा आपके वंशको अलंकृत करती हो तो उसे शीघ्र ही लाओ। गन्धर्वदत्ताको जीवन्धरकुमार की उतनी हो पातसे सन्तोष हो गया कि इस विद्या में इनके समान दूसरा नहीं है अतः उसने अपनी वीणा उन्हें दे दी और कलाओं के चक्रवर्ती जीवन्धरकुमार उस वीणाको लेकर जाने लगे। बजाते हुए उन्होंने गाया। ३५
११२. 'तीनों लोकोंक द्वार वन्द्रित श्रोजिनेन्द्र भगवान के चरण-कमलों का युगल, नखोकी कान्तिरूपी गंगाके प्रवाहसे मुझमें अत्यन्त लगे हुए संसाररूपी पंकको धायें ।