________________
१२८
गद्यचिन्तामणिः
[७६- विजयीसैन्य -- यथार्धा कर्तुमिच्छया वा तुच्छेतरजीवककुमारपराक्रमविषयस्य भावितया वा नाफलबलनिष्ठुरहुंकारभीतः काष्ठाङ्गारदाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्रतापपराङ्मुखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत ।
5७३. अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निलयं निजनारीनयनाभिराभं ५ तिरीफल मूरोवृत्य प्रतिनिवृत्य यथेष्टं काष्टाङ्गारचमूढतरकरमुष्टिव्याजेन वनचर भीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्वती प्रविधूतमानभरतया लब्धलङ्घनलाघवेव सत्वरं धावन्ती तपस्येब
शयितदेशीयाः कृतशयनकरपा: शरशयनशायिनो बाणशय्याशायिनो योधा यस्मिन् तस्मिन् । तदृशायां तवस्थायां 'स्वदेशगतः स्वस्थानस्थितः शशः कुञ्जरातिशायी गजानां परामत्रिता भवति' इति किंवदन्ती जनश्रुति यथार्थी सार्थको कर्तुं विधातुमिच्छया वा तुच्छेतरो विपुलो यो जीवककुमारस्य पराक्रमस्तस्य विषयस्य भावितया वा भवितव्यतया वा, नागरबलस्य किरातसैन्यस्य निष्ठुरहदारण भीतस्त्रस्त: काष्ठाहारवाहिनीनिवहः काष्टाङ्गारसेनासमूहः तिमिरेण ध्वान्तेन परिभूतस्तिरस्कृतः पश्चिम दिगनासंगत. पता इव पश्चिमकाष्ठाकामिनीसंगतदिनकर इव प्रतापात् प्रकृष्टधर्मात पक्षे प्रचुरतेजसः परामुखो विमुखः सन प्रतिसंहता संकोचिता करण्यापृतिः किरणब्यापारः पक्षे हस्तचेष्टा येन तथाभूतः सन् अपसर्तु पलायितुम् प्रारभत तत्पराभून ।
६७६. अथ गोधनेनेति-अथानन्तरं गोधनेन समं साधं यशोधनमपि कीर्तिवित्तमपि व्याधेभ्यो नाफलेभ्यो विधाय कृत्वा दरवेति यावत् निष्क्रय मूल्यरूपं निजनारीनयनामिरामं स्वयल्लमालोचनवल्लभ यथा स्यात्तथा तिरीफलम् कविकारूपं कण्टकम् ऊरीकृत्याङ्गीकृत्य अश्वान् स्यात्वा कविकामात्रमादाय प्रतिनियंति भावः प्रतिनिवृत्य प्रस्थागत्य यथेष्टं यथेच्छं काष्ठाङ्गारवमूः काष्ठामारसेना इतरा अतिशयन डहा याः करमुष्टयस्तासां व्याजेन छलेन वनचरमीत्या भिल्लभयेन प्रयाणाभिमुखान् पलायनो. घतान् प्राणान् पाणी कुवतीच हस्ते धृतवतीव, प्रविधूतो मानमरी यस्यास्तस्या मावस्तत्ता तया लब्धं प्राप्त लानेऽतिक्रमणे लाव क्षिप्तवं येन तथामतेव सत्वरं शीघ्र धावन्ती पलायमाना, कुपथगामिनी कुमार्ग
२०
देवताके सम्मुख सोते हुएके समान जान पड़ते थे ऐसा युद्ध जब केशाकशि रूपसे-एक-दूसरेके बालोंकी धर-पकड़से जारी था तब उस दशामें 'अपने स्थानपर स्थित खरगोश भी हाथीको पराजित कर देता है' इस लोकोक्तिको सार्थक करनेकी इच्छासे अथवा जीवन्धर कुमारका है, बहुत भारी पराक्रम प्रकट होनेवाला था इसलिए भीलोंकी सेनाके निष्ठुर हुंकारसे भयभीत
काष्ठाङ्गारकी सेनाको समूह, अन्धकारसे तिरस्कृत पश्चिम दिशारूपी स्त्रीसे संगत सूर्य के समान प्रतापसे विमुख और हाथों ( पक्षमें किरणों ) के व्यापारको संकुचित कर भागने लगा।
६७६. तदनन्तः काष्ठाङ्गारकी सेना गोधनके साथ-साथ यशरूप धनको भी भीलोंके . लिए देकर और उसके मूल्यस्वरूप अपनी खियोंके नेत्रोंको आनन्दित करते हुए केवल तिरीफल-लगामांको स्वीकार कर इच्छानुसार लौट आयो । वह सेना हाथोंकी अत्यन्त दृढ़ मुट्टियाँ बाँधकर आ रही थी इसलिए उनके बहाने ऐसी जान पड़ती थी मानो मीलोंके भयसे भागनेके सम्मुख प्राणोंको हाथमें ही रखे हो। मानका भार छूट चुका था इसलिए चलने में लघुता प्राप्त कर बड़ी शीधतासे दौड़ती आ रही थी। जिस प्रकार कुमार्गमें चलानेवाली तपस्या
१. कण्टक स्वीकृत्य, इति टिप्पणी ।