________________
- राज्याः विषादः ]
प्रथमो लम्भः
निरोधसंलापनिरङ्कुश प्रविष्टा शेषज (नपदजनितसंबाधं सादरदीयमान कनकमणिमक्तिकोत्पीडमुद्धातिकबाट रत्न कोश प्रविशदत्र कितलो कलुष्यमान वस्तु सार्थं मथिगणगवेषणादेश निर्गतानेकशतप्रतीहारानीवनीपकलो कमुल्लो कहर्षं विहितमहार्हजिन महामह महमहमिकाप्रविष्टविशिष्टजन प्रस्तूयमानस्वस्तिवादं सौवस्तिकविधीयमानमंगलाचारमा चारचतुरपुराणपुरं श्री परिषदभ्यर्च्य मानगृ हृदैवतं दैवज्ञगणगृह्यमाणलग्न गुणविशेषेमशेषजनहतुमुलरवसंकुलं राजकुलमवलोक्येतौ स त्वमारसदशिव - ५ शिवावक्त्र कुहविस्फुरदन लकण जर्जरिततमसि समीरपूरित विवरवाचाटकरोटिकर्परकलितभुवि डाकिनीगणसंपातच कितपुरुषपरिहृतपरिसरे पच्यमानशवं पिशित विसुगन्धकटुके कल्याणेतरप्रवेशनिवैश्चनएकपाळावर मिरचं निर्माधं यथा स्यात्तथा प्रविष्टा येऽशेषज्ञानपदा निखिलदेशीयजनास्तैर्जनिता संबाधा यस्मिन् तत् । सादरं ससत्कारं दीयमानः कनकमणिमौक्तिकानां स्वर्णरत्नमुक्ताफलानामुत्पीडः समूहो यस्मिन् तत् । उद्घाटिताः कुवाटा अररा यस्य तथाभूतो यो रत्नकोशो मणिनिधा- १० नालयस्तस्मिन् प्रविशन्तः प्रवेशं कुर्वाणा अचकिता भयरहिता ये लोकास्तैलुप्यमानो हियमाणो वस्तुसार्थी यस्मिन् तत् । अर्थिगणस्य याचकसमूहस्य गवेषणादेशेन मार्गणाज्ञया निर्गता येऽनेकशतप्रतीहारास्तैरानीता वनीपकलोका यस्मिन् तत् । उल्लोकेन सीमातीतेन हर्षेण विहितो महार्हजिनानां महामहो पूजात्रिशेषो यस्मिन् तत् । अहमहमिकया प्रविधैर्विशिष्टजनैः प्रस्तूयमानः प्रारभ्यमाणः स्वस्तिवादो यस्मिन् तत् । स्त्रस्ति पृच्छन्तीति सौवस्तिकास्तर्विधीयमानो मङ्गलाचारो यस्मिन् तत् । आचारचतुराणां गृहविधि- १५ निपुणानां पुराणपुरन्ध्रीणां स्थविरस्त्रीणां परिषदा समुहेनाभ्यर्च्यमाणं पूज्यमानं गृहदेवतं यस्मिन् तत् । दैवज्ञगणेन ज्योतिर्वित्समूहेन गृह्यमाणो लग्नस्य गुणविशेषो यस्मिन् तत् । अशेषजनानां निखिलजनानां हर्षेण यस्तुमुलरव उच्चैःशब्दस्तेन संकुलं व्याप्तं राजकुलम् । सत्वमिति - स त्वम् भारसन्ध्यः शब्द कुर्वन्त्यो या अशिवशिवा अमाङ्गलिकश्टगाल्यस्तासां वक्त्र कुहरेभ्यो मुखगह्वरेभ्यो विस्फुरन्तो येऽनलकणा अग्निकणास्तैर्जर्जरितं तमो यस्मिन् तथाभूते, समीरेण वायुना पूरितैर्विवरंशिकद्वैर्वा चाटा जल्पाका या नृक- २० रोट्यो नरशिरांसि तेषां कर्परैः कापालैः कलिता युक्ता सूर्यस्मिन् तस्मिन्, डामराः समुत्कटा ये डाकिनीगणाः. पिशाचीसमूहास्तेषां संपातेन चकितै माँतैः पुरुषैः परिहृतः परिसरः समीपप्रदेशो यस्य तस्मिन् पच्यमानानि
J
देशवासी लोगोंकी जहाँ भीड़ इकट्ठी हो रही होती, जहाँ आदरके साथ सुवर्ण, मणि और मोतियोंको राशियाँ प्रदान की जातीं, खुले किवाड़ोंसे युक्त रत्नोंके खजाने में प्रवेश करनेवाले निर्भय मनुष्यों के द्वारा जहाँ अभीष्ट वस्तुओंके समूह लूटे जाते, याचक समूहको खोजने की २५ आज्ञा से निकले सैकड़ों द्वारपालोंके द्वारा जहाँ याचक लोग लाये जाते, अत्यधिक हर्षके कारण जहाँ महापूज्य जिनेन्द्र भगवानकी महापूजा की जाती, जहाँ प्रथम प्रवेश करनेकी प्रतिस्पर्धासे प्रविष्ट विशिष्ट मनुष्योंके द्वारा स्वस्तिवाचन प्रारम्भ किया जाता, जहाँ कुशल समाचार पूछनेवालोंके द्वारा मंगलाचार किये जाते, जहाँ आचार में चतुर वृद्ध-सौभाग्यवती स्त्रियों के समूह से गृहदेवताओं की पूजा की जा रही होती, जहाँ ज्योतिषियों का समूह लग्न के ३२ विशिष्ट गुणोंको ग्रहण कर रहे होते, और जो समस्त मनुष्योंकी जोरदार हर्षध्वनि से व्याप्त होता, ऐसा राजकुल दिखाई देता, वह आज उस श्मशान में किसी तरह उत्पन्न हुआ है जहाँ सब ओर शब्द करनेवाली अमांगलिक शृंगालियोंकी मुखकन्दरासे निकलनेवाले अग्नि कणोंसे अन्धकार जर्जर हो रहा है, वायुपूर्ण छिद्रोंसे शब्द करनेवाली मनुष्योंकी खोपड़ियोंसे जहाँ भूमि मलीन हो रही है, भयंकर डाकिनियों के समूहके आक्रमण से भयभीत मनुष्योंने जिसके ३५
१. क० ख० ग० अशेषपदं नास्ति । २. क० ख० ग० राजकुलमवालोक्येत । ३. क० ख० म० स त्वं मारसदृशी । ४. क० स्व० ० कपरकरिलयविदमराकिनीगण ।
१०