Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १८७
अन्वयार्थः- (से संवुडे महापन्ने धीरे) सः संवृत्त:-आस्रवद्वारनिरोधकः, महाप्राज्ञः-विपुलबुद्धिः, धीर:-क्षुत्पिपासादिपरीषहैरक्षोभ्यः (एसणासमिए) एषणासमितः सन् (अणेसणं वज्जयते) अनेषणं-सदोषमाहारादिकं वर्जयन् (दत्तेसणं चरे) दत्तषणां चरेत्-स्वामिना दत्तमेषणीयाहारं गृह्णीयात् ॥१३॥ ___टीका--'से' स साधुः 'संवुडे' संवृतः-आस्रवद्वाराणां निरोधेन संवृत्तः । 'महापन्ने' महामज्ञोऽतिशयेन विद्वान्, एतावता जीवाजीवादिविषयकज्ञानवत्ता मुचिता भवति। 'धीरे धीर:-परीषहोपसर्गादिभिर्वाध्यमानोप्यनाकुलः । 'एसणासमिए' एषणासमितः, एषणायां गवेषणग्रहणग्रासरूपायां त्रिविधायाँ समितः सन् 'निच्च' नित्यम् 'अणेसणं' अनेषणम्-सदोषमाहारवस्त्रपात्रादिकम् 'वज्जयते' वर्जयन-परित्यजन्नेव दत्तेसणं चरे' दत्तैषणां चरेत् स्वामिना पदत्तमे सणं वज्जयंते-अनेषणं वर्जयन्तः' अनेषणीय आहारको वर्जित करता है ॥१३॥ ___ अन्वयार्थ--आस्रवद्वारों को निरुद्ध कर देने वाला, महाप्रज्ञ (मेधावी) और धीर मुनि, स्वामी के द्वारा प्रदत्त एषणीय आहार को ही ग्रहण करे, अनेषणीय आहार का त्याग कारता हुआ सदैव एष. णासमिति से युक्त हो ॥१३॥
टीकार्य-कर्मास्रव के छारों का निरोध करके संवृत्त, अतिशय ज्ञानी अर्थात् जीव अजीव आदि तत्वों का ज्ञाता, परीषहों और उप. सगों के उपस्थित होने पर भी क्षुब्ध न होने वाला साधु आहारादि के स्वामी के द्वारा प्रदत्त आहार आदि को ही ग्रहण करे। अनेषणा अर्थात् सदोष आहार वस्त्र पात्र आदि का वर्जन करता हुआ एषणा षणं वर्जयन्तः' भनेपक्षीय मान! त्या रे छे. ते साधु बुद्धिमान् અને વીર છે. ૧૩
અન્વયાર્થ –આસ્રવ દ્વારેને રોકવાવાળા મહાપ્રાજ્ઞ (મેધાવી) અને ધીર સનીએ આપેલ એષણય આહારને જ ગ્રહણ કરે, અનેષણીય આહારને ત્યાગ કરતા થકા સદેવ એષણાસમિતિવાળા બને ૧૩
ટીકાઈ–કર્મોત્સવના દ્વારા નિધિ કરીને એટલે કે રોકીને સંસ્કૃત, અતિશય જ્ઞાની અર્થાત્ જીવ અજીવ વિગેરે તને જાણવાવાળા પરીષહો અને ઉપસર્ગો ઉપસ્થિત થાય ત્યારે પણ ક્ષોભ ન પામનારા સાધુ આહાર વિગેરે તેના સ્વામી દ્વારા આપેલ હોય તે જ ગ્રહણ કરે અષણ અર્થાત
श्री सूत्रतांग सूत्र : 3