Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५६९ अन्तकारिन् ! अथवा-हे भवान्त ? भवस्य संसारस्य विनाशकारिन् ! योऽयम् 'दंते दविए वोसहकारत्ति' दान्तो द्रविको व्युत्सृष्ट काय इति, तथा 'माहणेत्ति वा समणेनि वा भिक्खूत्ति वा णिग्गंथेत्ति वा' माहनः इति वा श्रमण इति वा भिक्षुरिति वा निम्रन्थ इति वा सः 'कहं नु बच्चे कथं नु एतादृशो वाच्यः वक्तव्यः स्यात् 'त' तत् अस्माकम् 'महामुणी' हे महामुने ! हे भगवन् ब्रूहि-कथय ॥सू०२॥
मूलम्-इति विरए सव्वपावकम्महिं पिजदोसकलहअब्भक्खाणपेसुन्नपरपरिवायअरतिरतिमायामोसमिच्छादंसणसल्लविरए सहिए समिए सया जए णो कुज्झे णो माणी माहणेक्ति वच्चे ॥सू०३॥
छाया-इति विरतः सर्वपापकर्मभ्यः प्रेम-द्वेष-कलहा-भ्याख्यान-पैशुन्यपरपरीवादारतिरति-माया-मृषा-मिथ्यादर्शनशल्यविरतः सहितः समितः सदा यतः नो क्रुध्येनोमानी माहन इति वाच्यः ॥ ३॥
टीका-तत्र माहनादीनां लक्षणविषयकशिष्यजिज्ञासां निवर्तयितुं प्रथम माहनलक्षणमाह-'इति विरए' इत्यादि । 'इति' पूर्वोक्ताध्ययनानुसारेण योऽनुषान. जो मुनि दान्त, द्रविक और व्युत्सष्ट काय है, वह माहन, श्रमण, भिह
और निग्रन्थ कहा जाता है सो कैसे ? हे महामुने! हमे कहिए। ____ यहां 'भंते !' शब्द के अनेक अर्थ है । जैसे 'भदन्न' अर्थात् कल्याणकारी। दूसरा अर्थ है-'भयान्त' अर्थात् समस्त भयों का अन्त करने वाले। अथवा 'भवान्त' अर्थात् जन्म मरण रूप संसार का अन्त करने वाले ॥२॥ ___ माहन आदि के लक्षणों के विषय में शिष्य को जिज्ञासा को निवृत्त करने के लिए सर्वप्रथम माहन के लक्षण कहते हैं-'इति विरए' इत्यादि। હે ભગવન જે મુનિ દાન્ત, કવિક અને વ્યસૃષ્ટકાય હોય છે, તે માહન, શ્રમણ, ભિક્ષ અને નિગ્રંથ કહેવાય છે, તે કેવી રીતે કહેવાય છે? હે મહા મુનિ તે અમને કહે. ____अहियां 'भंते' शहना भने म थाय छ, भो-सह-त, अर्थात् ४८याय ४२॥२ मा म 'भयान्त' अथात् सा लयोनी सन्त २१ा. वाणा, अथवा 'भवान्त' अर्थात सन्म, भ२१३५ समारने अन्त पापा ॥२॥
માહન વિગેરેના લક્ષણોના વિષયમાં શિષ્યની જીજ્ઞાસાને નિવૃત્ત કરવા भाटे सौथी पi 'मान' न क्षY ४९ छे. 'इति विरए' या
श्री सूत्रतांग सूत्र : 3