Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 594
________________ --- - - - समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५८३ तावान् । 'वोस?काएं व्युत्सृष्टकाया-त्यक्तकायममत्वः शरीरसंस्काररहित इत्यर्थः, य एतादृशगुणविशिष्टः तथा-माहनश्रमणभिक्षुशब्दानां च यत् प्रवृत्तिनिमितं, तेनापि च युक्तः सः 'णिग्गंथेत्ति बच्चे' निर्ग्रन्थ शब्देन बोद्धव्यः । माहनश्रमणादयः शब्दा न निग्रंथात् अतिशयेन भिन्नाः, किन्तु-कथंचिद्भिना अमिनाश्चति । संपति शास्त्रमुपसंहरन्नाह-सुधर्मस्वामी जंबूस्वामिप्रभृति शिष्यवर्ग माह'से' इति यन्मया प्रतिपादितम् तत् 'एवमेव एवमेव 'जाणह' जानीत यूयम् । अत्र मनागपि संशयविपर्यासादयो न करणीयाः । यदई किमपि ब्रीमि, तत् सर्व भगवतो मुखात् श्रुतमेव ब्रवीमि । न तु स्वमतिकल्पनया कथयामि-न च सर्वज्ञ वचनं विकल्पयितुं न्याययम् , यतो हि तीर्थकराः 'भयंतारो' भयत्रातारः, रागद्वेष. जो इन सब गुणों से युक्त होता है तथा माहन, श्रमण और भिक्षु कहलाने योग्य गुणों से भी सम्पन्न होता है, वह मुनि 'निर्ग्रन्ध' शब्द द्वारा कहने योग्य है। माहन श्रमण आदि शब्द निर्ग्रन्थ से अतिशय भिन्न नहीं है। किन्तु कथंचित् भिन्न और कथंचित् अभिन्न हैं। ____ अब शास्त्र का उपसंहार करते हुए-सुधर्मा स्वामी प्रभृति शिष्यवर्ग से कहते है-हे जम्बू ! मैंने जो प्रतिपादन किया है, उसे तुम ऐसा ही समझो। इस विषय में तनिक भी संशय या विपर्यास मत करना। मैं जो कुछ भी कहता हूं वह सब भगवान के मुख से सुना हुआ ही कहता हूं, अपनी ओर से कल्पना करके नहीं। सर्वज्ञ के वचन में विकल्प करना न्यायसंगत नहीं है, क्योंकि तीर्थंकर भय से वाता होते हैं, रागद्वेष से रहित होने के कारण सभी प्राणियों की જે આ ગુણેથી યુક્ત હોય, તથા માહન, શ્રમણ અને ભિક્ષુ કહેવડાपाने योग्य गुशथी ५ युत डाय, ते मुनि 'निर्ग्रन्थ' ने योग्य ४. વાય છે. “માહન” “શ્રમણ વિગેરે શખ નિગ્રંથથી અત્યંત ભિન્ન નથી. પરંતુ કથંચિત્ ભિન્ન અને કથંચિત્ અભિન્ન હોય છે. હવે શાસ્ત્રને ઉપસંહાર કરતા થકા સુધર્મારવાની જબૂહવામી વિગેરે શિષ્ય વર્ગને કહે છે હે જમ્ભ મેં જે પ્રતિપાદન કર્યું છે, તેને તમે એજ પ્રમાણે સમજે. આ સંબંધમાં જરા પણ સંશય અથવા વિષયાસ કરે નહીં. હું જે કાંઈ કહું છું તે સઘળું ભગવાનના મુખથી સાંભળેલ જ કહે છે. પિતાની તરફથી કલ્પના કરીને કહેતા નથી. સર્વજ્ઞના વચનમાં વિકલ્પ સંદેહ કર ન્યાય સંગત નથી. કેમકે-તીર્થકર ભયથી ત્રાતા -રક્ષક હેય છે. રાગ દ્વેષથી રહિત હેવાને કારણે સઘળા પ્રાણિયોની સંસાર श्री सूत्रतांग सूत्र : 3

Loading...

Page Navigation
1 ... 592 593 594 595 596