Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 583
________________ ५७२ सूत्रकृतागसत्रे आदानमात्मनः प्रद्वेषहेतुः ततस्तत आदानात् पूर्व पतिविरतः प्राणातिपातात् स्पाद् दान्तः द्रविको व्युत्सुष्टकायः श्रमण इति वाच्यः सू० ४॥ का-'एत्य वि समणे' अत्रापि श्रमणे पूर्वोक्तविरत्यादिगुणविशिष्टे श्रमणविषयेऽपि वक्तव्यम् । किं वक्तव्यमित्याह-यः पूर्वोक्तगुणविशिष्टः श्रमणः, तेन वक्ष्यमाणगुणवता भाव्यम् , तथाहि-'अणिस्सिए' अनिश्रितः, नि-निश्चयेन, अधिक्येन वा, श्रितः शरीरादावासक्तो निश्रितः, न निश्रितोऽनिश्रितः शरीरादावासक्तिरहितः। ऐहलौकिकफलाशंसारहितो वा, तथा-'अणियाणे' अनिदान:निदानवर्जितः स्वर्गादिपरलोकाशंसारहितः 'आदाणं च' आदीयते कर्म येन तत् आदानम् , वक्ष्यमाणं कर्मबन्धकारणभूतं, तथाहि-'अहवायं च' अतिपातं च प्राणातिपातम् , 'मुसावायं च' मृषावादं च-असत्यवचनम् , अथवा-येन वचनेन पाणातिपातः संभवेत् तादृशं वचनम् उपलक्षणाद् अदत्तादानं च । तथा-'बहिद्धं च' मैथुनम् परिग्रहकरणात् परिग्रहं च, हिंसादीनि पश्चापि पापस्थानानि परित्यजति, अब 'श्रमण' शब्द का अर्थ कहते हैं-'एस्थ वि समणे' इत्यादि । टीकार्य-पूर्वोक्त विरति आदि गुणों से युक्त श्रमण के विषय में भी कहना चाहिए । अर्थात् जो श्रमण पूर्वोक्त गुणों से विशिष्ट है उसे आगे कहे जाने वाले गुणों से भी सम्पन्न होना चाहिए। वे गुण इस प्रकार हैं-अनिश्रित हो अर्थात् शरीर आदि संबंधी आसक्ति से रहित हो या इहलोक संबंधी कामनाओं से रहित हो, निदान अर्थात् स्वर्गादि परलोक संबंधी आकांक्षा से रहित हो, कर्मबन्ध के कारणभूत प्राणातिपात, मृषावाद् अथवा हिंसाकारी वचन और उपलक्षण से अदत्तादान, मैथुन और परिग्रह से रहित हो अर्थात् जिसने हिंसा आदि पांचों पापस्थानों का अर्थात् पांच आस्रवों का परित्याग कर दिया हो, तथा क्रोध, मान, माया, लोभ, प्रेम (विषय संबंधी अनुराग) ४वे 'श्रमण' २०४ अ ४ छ. 'एत्थ वि समणे' प्रत्याहि. ટીકાથ–પૂર્વોક્ત વિરતિ વિગેરે ગુણેથી યુક્ત શ્રમણના સંબંધમાં પણ કહેવું જોઈએ. અર્થાત્ જે શ્રમણ પૂર્વોક્ત ગુણેથી યુક્ત છે, તેને હવે પછી આગળ કહેવામાં આવનાર ગુણેથી યુક્ત થવું જોઈએ. તે ગુણ આ પ્રમાણે છે-અનિશ્રિત હોય અપ્રતિબંધ વિહારી અર્થાત્ શરીર વિગેરે સંબંધી આસતિથી રહિત હોય, અથવા આલેક સંબંધી કામનાઓથી રહિત હોય, નિદાન અર્થાત્ સ્વર્ગાદિ પરક સંબંધી આકાંક્ષાથી રહિત હોય, કર્મબ ધના કારણ ભૂત પ્રાણાતિપાત, મૃષાવાદ, અથવા હિંસાકારી વચન અને ઉપલક્ષયુથી અદત્તાદાન, મિથુન અને પરિગ્રહથી રહિત હોય, અર્થાત્ જેણે હિંસા શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596