Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 557
________________ ५४६ सूत्रकृताङ्गसूत्रे लक्षणत्वाच्च निरूपमं धर्ममाख्यान्तीति पूर्वेणान्वयः । तस्य तादृशस्य पूर्वोक्तस्य 'अणेलिसस्स' अनीदृशस्य अनन्यसदृशस्य धर्मस्य ज्ञानदर्शनचारित्रयुक्तस्य 'ज' यत् 'ठाणं' स्थानम् आधारः तत्परिपालकत्वात्तदाधारभूतो यो मुनि भवेत् 'तस्स' तस्य-अनीदृशधर्मपरिपालकस्य 'जम्मकहा' जन्मकथा-जन्मवार्ता 'कओ' कुतः भवति, अनीदृशधर्मपरिपालकस्य पुनर्जन्म न भवतीति भावः । यद्वा 'अणेलिसस्स' अनीदृशस्य अनीदृशधर्मपरिपालकस्येत्यर्थः, 'जं ठाणं' यत्स्थानं मोक्षाख्यमस्ति तस्स' तस्य तत्स्थान प्राप्तस्य 'जम्मकहा' जन्मकथा 'कओं' कुतः, तस्य पुनर्जन्मद्रेऽपास्ताम् किन्तु जन्मेति वाक्यपद्धतिरपि तस्मै वक्तुं नोचिता भवति शाश्वतः सिद्धो भवतीति भावः ॥१९॥ मूलम्-कओ कयाइ मेहावी उप्पज्जति तैहा गया। तहागया अप्पडिन्ना चक्खू लोगस्सणुत्तरा ॥२०॥ छाया-कुतः कदाचिन्मेधावी उत्पद्यन्ते तथागताः । ___ तथागता अपतिज्ञाः चक्षुलोकस्याऽनुत्तराः ॥२०॥ पादित होनेके कारण तथा षट्काय रक्षा रूप होने से अनुपम होता है। इस अनुपम धर्म का जो आधार है अर्थात् जो मुनि इस धर्म का पालन करता है, उसके जन्म की कथा ही कैसे हो सकती है ? अर्थात् पुनजन्म नहीं होता। अथवा ऐसे धर्म का पालन करने वाले का जो स्थान है, उस स्थान को अर्थात् मोक्ष को प्राप्त पुरुष का पुनर्जन्म सर्वथा नहीं होता है। उसके लिए 'जन्म' ऐसा कहना भी उचित नहीं है। वह सदा काल के लिए सिद्ध हो जाता है ॥१९॥ 'कओ कयाइ मेहावी' इत्यादि। शब्दार्थ--'तहागया-तथागताः' अपुनरावृत्ति से हुए अर्थात् मोक्ष રૂપ હોવાથી અનુપમ હોય છે, આ અનુપમ ધર્મને જે આધાર છે, અર્થાત્ જે મુનિ આ ધર્મનું પાલન કરે છે, તેના જન્મની કથાજ કેવી રીતે થઈ શકે? અર્થાત્ તેમને પુનર્જન્મ થતું નથી. અથવા એ રીતના ધર્મનું પાલન કરવાવાળાને પુનર્જન્મ થતું નથી. અથવા એવા ધર્મનું પાલન કરવાવાળાનું જે સ્થાન છે, તે સ્થાનને અર્થાત્ મોક્ષને પ્રાપ્ત પુરૂષને પુનર્જન્મ સર્વથા થતું નથી. તે માટે જન્મ” એમ કહેવું તે પણ ઉચિત ન તેથી સદાકાળ માટે સિદ્ધ થઈ જાય છે. ૧૯ 'कओ कयाइ मेहावी' या हाथ-'तहागया-तथागताः' अधुनरावृत्तिथी थये अर्थात् मोक्षन શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596