Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्र. अ. १५ आदानीय स्वरूपनिरूपणम्
५५५
शादी संतन्यते इति भावः अतः 'कम्मं' कर्म वर्त्तमानभवे क्रियमाणं पापं कर्म 'हेच्चा' हित्वा परित्यज्य 'जं मयं' यन्मतम् यत् तीर्थकरादिमहापुरुषः संमत मोक्षोपायभूतं तपःसंयमादिकं तस्य 'संमुहीभूया' संमुखीभूताः- तदभिमुखाः तदाराधनपुरायणाः साधवो भवन्तीति । येऽधुना संसारोन्मुखास्ते मन्ये पूर्वजन्मोंपार्जितकर्मवशवर्त्तिन एवं यथायथं कर्मान्तरं संपादयन्तः भवपरंपरामेव प्राप्नुवन्ति । महापुरुषस्तु पण्डितवीर्येण संयुक्तः पूर्वजन्मकृतमष्टमकारकं कर्माऽपगमय्य मोक्षं प्राप्नुवन्तीति भावः ॥२३॥
मूलम् - जं मैयं सव्वसाहूणं तं मयं सलैगत्तणं ।
साहइताण तं तिन्ना देवा वा अभविंसु ते ॥ २४॥
छाया - यन्मतं सर्वसाधूनां तन्मतं शल्यकर्त्तनम् । raftar तत्तीर्णाः देवा वा अभूवन् ते ||२४|
कर्म से ही नवीन कर्म बंधता है, कर्म रूपी तन्तुओं से ही आगामी कर्म रूपी साड़ी बनती है। अतएव साधु वर्तमान भव में किये जाने वाले कर्म को कर तीर्थंकर आदि महोपुरुषों द्वारा सम्मत, मोक्ष के उपायभूत तप संयम आदि के अभिमुख होते हैं।
आशय यह है कि इस समय जो संसार की ओर उन्मुख हैं, वे पूर्वजन्म में उपार्जित कम के वशीभूत होकर नये नये कर्मोका बन्ध करते हुए भवपरम्परा को ही प्राप्त होते हैं। किन्तु महावीर पुरुष पण्डितवीर्य से युक्त होकर पूर्वजन्म में उपार्जित आठ प्रकार के कर्मों को दूर करके मोक्ष प्राप्त करने हैं ॥२३॥
'जं' मयं सव्वसाहूणं' इ९६ शब्दार्थ - 'ज' - सबसाहूणं 'जं છે. તેથી જ સાધુ વર્તમાન ભવમાં કર તીથ કર વિગેરે મહાપુરૂષો દ્વારા સઘળા તરફ મન લગાવે છે.
यदि । भयं पत्सर्वसाधूनां मतम्' जो सब
-
શમાં આવવાવાળા કર્મોના ત્યાગ કરીને પ્રેક્ષના ઉપાય રૂપ તપ અને સયમ
श्री सूत्र तांग सूत्र : 3
તે જે સસાર તરફ વળેલા છે. ઈને નવા નવા કર્મોના બંધ પર ંતુ મહાવીર પુરૂષ પડિત પ્રકારના કર્મોને દૂર કરીને
વખ
કહેવાના આશય એ છે કે આ તે પૂર્વ જન્મમાં પ્રાપ્ત કરેલ ક્રમેનેિ વશ કરતા થકા ભવ પરંપરાને પ્રાપ્ત થાય છે. વીય થી યુક્ત થઈને પૂર્વ જન્મમાં પ્રાપ્ત કરેલ આર્ટ માક્ષ પ્રાપ્ત કરે છે. ૨૩ા
'ज मयं सव्वखाहूणं' छत्याहि
शब्दार्थ---'जं सन्त्रस्राहूणं मयं यत् सर्वसाबूनां मतम्
સમસ્ત સાધુ