Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ.१५ आदानीयस्वरूपानरूपणम्
५४३
-
वत्माप्तुमशक्या भवन्ति । अथवा यदि बोधिमाप्ति योग्यदेहमाप्तिः कदाचिद् भवेदपि किन्तु तत्र 'तहच्चाओ' तथार्चाः-तथा तथा प्रकाराः सम्यग् बोधग्रहणरूपाः अर्चा:-लेश्याः शुभलेश्याः तथाविधात्मपरिणतयः 'दुल्लहाओ' दलभाः लन्धुमशक्याः भवन्ति यत् 'जे' याः अर्चाः देहान् श्रणी 'धम्मटे' धर्मार्थ-निनो. क्तश्रुतचारित्रलक्षणधर्मानुष्ठाने 'वियागरे' व्यागृणीयात्-व्यापारयेत् मनुष्यभवभ्रष्टस्य माणिनः यदाश्रित्य पुनर्बोधिलाभं कृत्वाऽऽत्मानं शुभपरिणामेन धर्मकार्ये संयोजयेत् तादृशमनुष्यशरीरमाप्ति दुर्लभा भक्तीति भावः ॥१८॥ मूलम् - 'जे धम्म सुद्धर्मकरवंति पडिपुन्न मणेलिसं।
अणेलिस्सस्स जं ठाणं तस्स जम्मकहा कओ।॥१९॥ छाया- ये धर्म शुद्धमाख्यान्ति प्रतिपूर्णमनीदृशम् ।
__ अनी शस्य यत्स्थानं तस्य जन्मकथा कुतः ॥१९॥ हीन प्राणी को पुनः मिलना कठिन होता है। जैसे अंधे मनुष्य को द्वार प्राप्त करना आसान नहीं होता उसी प्रकार पुण्य हीन को मनुष्यभव मिलना आसान नहीं होता। कदाचित् बोधि प्राप्ति के योग्य देह प्राप्त भी हो जाय तो भी शुभ लेश्या अर्थात् आस्मा की प्रशस्त अध्यवसाय रूप परिणति दुर्लभ होती है, जिसे मनुष्य जिनोक्त श्रुत-चारित्र धर्म में लगा सके।
तात्पर्य यह है कि मनुष्य भव से भ्रष्ट प्राणी को, जिसके आश्रय से पुनः बोधिलाभ करके, शुभ परिमाण से धर्मकार्य में लगाया जा सके, ऐसे मनुष्य शरीर की प्राप्ति होना दुर्लभ होता है ॥१८॥ ફરીથી મળવું મુશ્કેલ છે. જેમ આંધળા માણસને ઠાર મેળવવું સહેલું નથી. એ જ પ્રમાણે પુણ્ય વિનાનાને મનુષ્ય ભવ મળ સહેલું નથી. કદાચ બાધિ પ્રાપ્ત કરવાને યોગ્ય શરીર મળી પણ જાય તો પણ શુભ લેસ્થા અર્થાત્ આમાના પ્રશસ્ત અધ્યવસાય રૂપ પરિણતિ દુર્લભ હોય છે. કે જેને માણસ છક્ત શ્રત ચારિત્રમાં લગાવી શકે.
કહેવાનું તાત્પર્ય એ છે કે–મનુષ્ય ભવથી ભષ્ટ થયેલ પ્રાણીને જેના આશ્રયથી ફરીથી બેધિની પ્રીપ્તિ કરીને શુભ પરિણામથી ધર્મ કાર્યમાં લગાવી શકાય, એવા મનુષ્ય શરીરની પ્રાપ્તિ થવી દુર્લભ હોય છે. ૧૮
श्री सूत्रकृतांग सूत्र : 3