Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
गदि ।
३६८
सुत्रकृताङ्गसूत्रे ___ अन्वयार्थ:- (मुबच्चे) दर्चः-प्रशस्तलेश्यावान् मृतार्थो वा (भिक्खू) भिक्षुः साधुः (नह) तथा (दिधम्मे) दृष्टवर्मा-श्रुतचारित्रवान् (गामं च) ग्रामं च (णगरं च) नगरं च चकारात् खेटादिकंपत्तनादिकं च (अणुप्पविस्स) अनुमविश्य-भिक्षाद्यर्थ पविश्य (से) स-एवंभूतो मुनिः (एसणं) एपणाम्गवेषणाधेषणाम् (जाण) जानन्-ज्ञाला (अणेषणं च) अनेषणां च उद्गमदोषादिकां तपरिहारं तद्विपाकं च जानन् (अण्णस्स) अन्नस्य (पाणस्स) पानस्य (अणाणुगिद्धे) अननुगृद्धः--गृद्धिभाववर्जितः सन् संयममा विहरेत् ॥१७॥
'भिक्खू मुश्च्चे तह दिट्ट धम्मे' इत्यादि ।
शब्दार्थ--'मुबच्चे-मुद:' उत्तमलेश्यासंपन्न 'भिक्खू-भिक्षुः' साधु 'तह-तथा' तथा 'दिधम्मे-दृष्टधर्मा' श्रुतचारित्र धर्म से युक्त साधु 'गामं च-ग्राम च' छोटे छोटे गामों में और 'जयरं च-नगरञ्च' नगर में 'अणुप्पविस्म अनुप्रविश्य' भिक्षा आदि के निमित्त से प्रवेश करके 'से-सः' ऐसा मुनि एसणं-एषणाम्' एषणा को 'जाणं-जानन्' जानकरके तथा 'अणेसणंच-अनेषणाञ्च' अनेषणाको जानकरके 'अण्ण. स्स-अन्नस्य' अन्नके और 'पाणस्त-पानस्थ' पान के 'अणाणुगिद्धे-अननुगृद्धः' गृद्धिभाव से वर्जित होकर संयममार्ग में विचरण करे ॥१७॥
अन्वयार्थ--अत्यन्त प्रशस्त शुक्लादि लेश्या वाला साधु श्रुत सम्पन्न होकर ग्राम नगर वगैरह में भिक्षाटन के लिये प्रवेश कर गवेषणादि एषणा को जानकर एवं उद्गमादि दोष का परिहार रूप
'भिक्खू मुयच्चे तह दिदुधम्मे' या
श५- 'तुयच्चे- मुदर्चः' उत्तम वेश्यापा'भिक्खु-भिक्षुः' साधु 'तह -तथा' तभ०४ 'दिठ्ठधम्मे-दिष्टधर्मा' श्रुतयारित्र ३५ एमवायो साधु 'गाम चग्रामं च' नाना नाना मी भने ‘णयर च-नगरंच' नाभा 'अणुप्पविस्स-अनुप्रविश्य' मिक्षा विगेरेना भित्तथी प्रवेश ४ीने से-सः' में साधु 'एसणं-एषणाम्' मेषाने जाणं-जानन्' ने तथा 'अणेसणं च-अनेषणाच' मनेषयान नीने 'अण्णस्स-अन्नस्य' अन्नना अने, 'पाणस-पानस्य' पानना 'अणाणुगिद्धे -अननुगृद्धः' द्विभाषी २हित ५७२ सयम भागमा विय ४२ ॥१७॥
અન્વયાર્થ—અત્યન્ત પ્રશસ્ત શુકલાદિ વેશ્યાવાળા સાધુ શ્રત ચારિત્ર સંપન્ન થઈને ગામ, નગર વિગેરેમાં ભિક્ષાટન માટે પ્રવેશ કરીને ગષણાદિ એષણને જાણીને તથા ઉદ્ગમાદિ દેશના પરિવાર રૂપ અનેષણ અને તેના
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩