Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्टयभिरूपधीराः। मेधाविकोविद्विशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिवुधप्रबुद्धाः ॥ ३४१ व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदयसौ,॥ .. ३४४ हृदयालुः सहृदयश्चिद्रूपोऽप्यथा संस्कृते । व्युत्पन्नप्रतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदूकोऽथ वदो वक्ता वदावदः३४६ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगावाक्।। यद्वदोऽनुत्तरे दुर्वाकद्वदे स्यादथाधरः ॥ ३४७ हीनवादिन्येडमूकानेडमूको त्ववाक्श्रुतौ । रवणः शब्दनस्तुल्यौ कुवादकुचरौ समौ ॥ ३४८ लोहलोऽस्फुटवाड्यूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः ॥ ३४९ आशंसुराशंसितरि कैंटरस्त्वतिकुत्सितः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० दुर्मुखे मुखराबद्धमुखौ शल्कः प्रियंवदः । दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः।। ३५२ देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्याक्रियावान्कर्मसूद्यतः ।। ३५३ कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ यहच्छा स्वैरिता खेच्छा नाथवान्निनगृह्यकौ । तत्रायत्तवशाधीनच्छन्दवन्तः परात्परे॥ ३५६ लक्ष्मीवाल्लक्ष्मणः श्रील इभ्य आढ्यो धनीश्वरः।। ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः॥ ३५७ दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ । अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः । ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः । दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० परान्नः परिपिण्डादः परजातः परैधितः । भतके भूतिभुग्वैतनिकः कर्मकरोऽपि च ॥ 14 ३६१ स नि तिः कर्मकरो भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा । ३६२ भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः । खलपूः स्याद्वहुकरो भारवाहस्तु भारिकः ॥ ३६३ वार्तावहे वैवधिको भारे विवधवीवधौ । काचः शिक्यं तदालम्बो भारयष्टिविहङ्गिका.॥ ३६४ शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः । दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः॥ ३६५ विहस्तव्याकुलौ व्यग्रे कांदिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ ३६६ महेच्छे तूटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः । किंपचानो दयालुस्तु कृपालुः करुणापरः ।। ३६८ सूरतोऽथ दया शूकः कारुण्यं करुणा धृगा । कृपानुकम्पानुक्रोशो हिंस्र शरारुघातुकौ ॥ ३६९ __१. कवितापि. २. यौगिकत्वात् धीमान् , मतिमान् , इत्यादयः. ३. तेन कृतकर्मा, कृतहस्तः, कृतमुखः; यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च. ४. कटर इत्यन्ये. ५. यथोद्गतोऽपि. ६. तेन परतन्त्रः, परायत्तः, परवशः, पराधीनः, परच्छन्दः, परवान्. ७. श्रीमान् इत्यपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180