Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । 99 विज्जले पिच्छिला पोर्ताककायां सरिदन्तरे । शाल्मलौ शिंशिपायां च पिण्डिलो गणनापौ १२७० स्थूलज पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः । काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ १२७१ पेशल: कुशले रम्ये फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि । ॥ १२७२ बहुलं भूरिवियतोर्बहुलः पावके शितौ । कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ १२७३ बहुला सुकृत्तिकासु, बिडालो वृषदंशके । पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः ॥ १२७४ भुजङ्गभेदे परिधौ शुनि द्वादशराजके | संघाते कुष्टभेदे च मञ्जुलं च जलाश्वले ॥ १२७५ रम्ये कुञ्जे, मञ्जुलस्तु दात्यूहे, मङ्गलं पुनः । कल्याणे, मङ्गलो भौमे, मङ्गला श्वेतदूर्विका ॥ १२७६ महिला नौ गुन्द्रायां मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ १२७७ वन्दिचौरे रुजिग्राहे, मुसलं स्यादेयोप्रके । मुसली तालमूल्याखुकर्णिकागृहगोधिका । ॥ १२७८ मेखलाद्रिनितम्बे स्याद्रशनाखड्गबन्धयोः । रसाल इक्षौ चूते च रसालं वोलसिल्हयोः ॥ १२७९ रसाला दूर्वाविदार्योर्जिह्वा मार्जितयोरपि । रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ।। १२८० लाङ्गलं तालहलयोः पुष्पभिगृहदारुणोः । लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि५ ।। १२८१ शृङ्खला धार्ये, वञ्झुलस्त्वशोके तिनिशद्रुमे । वानीरे चाथ वैवाल: रयुन्नौखनित्रयोः ॥ १२८२ वातूलो वातले वातसमूहे मारुता । वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ १२८३ विपुलार्याभिदि क्षोण्यां विमलोऽर्हति निर्मले । वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ १२८४ वल्कले त्वचि खण्डे च, शम्बलं मत्सरे तटे । पाथेये च शयालुस्तु निद्रालौ वाह से शुनि ||१२८५ श्यामलः पिप्पले श्यामे. शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः । १२८६ शाल्मलिः पादपे द्वीपे शीतलः शिशिरेऽर्हति । श्रीखण्डे पुष्पकोसीसासनपर्ण्योः शिलोद्भवे १२८७ शृगालो दानवे फेरौ शृगाली स्यादुपप्लवे । शृङ्खलं पुंस्कंटीकायां लोहरज्जौ च बन्धने ॥ १२८८ शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम्। १२८९ सङ्कुलोऽस्पष्टवचने व्याप्ते च / सरलस्वृजौ । उदारे पूतिकाष्ठे च सप्तला नवमालिका' ।। १२९० सातला पाटला गुञ्जासन्धिलौकः सुरङ्गयोः । नद्यां सिध्मलः किलासी० सिध्मला मत्स्यचूर्णके १२९१ सुतलोsट्टालिकाबन्धे पातालभुवनान्तरे । सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ १२९२ कलादे सटे ग्रावभिद्यभावः पुनर्मृतौ । असत्तायामथाक्षीबं वशिरे मदवर्जिते ।। आहवः समरे यज्ञेऽप्याश्रवो वचनस्थिते । प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतद्भवे ॥ नारीरजसि पुष्पे, चोद्धवः केशवमातुले । उत्सवे ऋतुवहौ, चोत्सवोऽमर्षे महेऽपि च ।। १२९५ इच्छाप्रसर उत्सेके कारवी कृष्णजीरके । दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाह्वये ।। १२९६ १२९३ १२९४ १. 'विज्जुले' ख. २. 'पदे' ख. ३. 'पूर्ण श्रेष्ठे' ग घ ४. 'सितौ' ग घ ५. इतः परम् 'बारला बरला चापि गन्धोलीहंसयोषितो: । बार्दलं दुर्दिने मस्यां मण्डलं देशबिम्बयोः ॥' ग घ ६. 'जलाञ्चलं सेवालं' इति टीका. 'च जलान्तरे' ख; 'सुन्दरेऽपि च ' ग घ ७. 'अङ्गनायाम्' ख. ८. 'शाले' ख. ९. ' अयोग्रमायुधविशेषः ' इति टीका. 'अयोग्रहे' ख. १०. 'मूर्विकाजिह्वयोरपि' ग घ ११. 'तिनिशे द्रुमे' ख. १२. 'वंवयोरालमत्र वैरल्यते वा वंवाल:' इति टीका. 'वण्टाल:' ग घ. १३. 'सूरणे' ख. १४. 'हते' ग घ १५. 'पृथुगाधयोः ' ख. १६. 'तूत्तमः' ख. १७. 'काशीशतालपयोः ' ग घ १८. 'चलीका ' ख. १९. 'सारला ' ख २०. ' दूतिकाबन्धे' ख. २१. 'पाताले भुवनान्तरे' ख. २२. 'संगरे' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180