Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मुक्ताफलं घनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले मृत्युफली कदल्यथ ॥ १६६९ यवफलो मांसिकायां कुटजबचि सारयोः । वायुफलं तु जलदोपले शक्रशरासने ॥ १६७० वातकेलिः कलालापे षिङ्गानां दन्तलेखने।। विचकिलो दमनके मयामथा बृहन्नलः॥ १६७१ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले। हस्तिमल्लः सुरद्विपे ॥ १६७२ विघ्नेशे हलाहलस्तु हेयलालोरगे विषे । ज्येष्टयां चा हरिताली तु दूर्वागमनरेखयोः ॥ १६७३ कृपाणलतिकायां चानुभावो भावसूचने । प्रभावे निश्चये चापहवः स्नेहापलापयो॥ १६७४ अभिषवः ऋतौ मद्यसंधाननानयोरपि । आदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः॥ १६७५ उपप्लवी राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ १६७६ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे चाधामागेवस्तु घोषके ॥ १६७७ अपामार्गेऽप्यथ परिप्लवावाकुलवञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ १६७८ शूद्रायां विप्रतनये तनये च परस्त्रियाः। पुटग्रीवस्तु गर्गयो ताम्रस्य कलशेऽपि च ॥ १६७९ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनिः । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ १६८० हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलाचण्डोत्पलयोः शारिवौषधे ॥ १६८१ सहदेवी तु साक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदापशब्दयोः ॥ १६८२ पतने चाश्रयाशस्तु वहावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि ॥ १६८३ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपशुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ १६८४ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ १६८५ करणे वरुणास्त्रे च.प्रेतिष्कशः पुरोगमे । वार्ताहरे सहाये च, पुरोडाशो हविर्भिदि ॥ १६८६ हुतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भाष्ट्रकिशोरयोः॥ १६८७ आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधो दारुणि, चौनिमिषं सुरमत्स्ययोः॥ १६८८ अनुतर्षोऽभिलाषे स्यातॄषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वःपणयोषिति ॥ १६८९ गण्डीर्या किंपुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ॥ १६९० नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे ॥ १६९१ परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके ॥ १६९२ गोक्षुरे गुग्गुलौ रास्ना लाक्षामुण्डीदिकासु च । भूतवृक्षस्तु शाखोटे श्योनाककलिवृक्षयोः॥१६९३ महाघोषो महाशब्दे स्यान्महाघोषमापणे। महाघोषा शृङ्गयौषध्यांराजवृक्षः पियालके॥१६९४ सुवर्णालुतरौ, वातरूषः शक्रशराशने । वार्तलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ॥ १६९५
१. 'विच्यते विचकलः' इति टीका. 'विचिकिलः' ग-घ. २. 'हयबाले हले वि' ग-घ. ३. 'वृष्टयां च' ग-घ. ४. 'हरितालं तु तालके । अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चोरकर्मणि' ख-पुस्तकस्थः पाठः. ५. 'याचकोऽर्थी' इति टीका. 'यावके च' ख; 'याजकेऽपि' ग-घ. ६. 'परिप्ल. वतीति परिप्लवः' इति टीका 'परिप्लवा' ग-घ. ७. 'दण्डोत्प' ख-ग-घ. ८. 'विदंशे स्यान्मेण्दरोगेऽपि कीतितः' ख. ९. 'प्रतिकशतीति प्रतिष्कशः' इति टीका. 'प्रतिष्ठाशः' ग-घ. १०. 'पञ्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खटिकायामुदाहृता। शृङ्खलाकटके चापि पुरो' इति ख-पुस्तकेऽधिकः पाठः, ११. 'न निमिषति अनिमिषः' इति टीका. 'अनिमेषः' ग-घ. १२. 'तृष्णा च' ख. १३. 'पण्ययो' ग-घ. १४. 'स्यन्दने' ग-घ.
१७
For Private and Personal Use Only

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180