Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ अभिधान संग्रहः: - ८ अनेकार्थसंग्रहः । १६४९ १६५२ १६५३ लोहकांस्ये रजत्पात्रे सिङ्घाणक हुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरो ऽच्युते । नेटेऽपि पूर्णपात्रं तु जलादिपूर्णभाजने ॥ वैर्द्धापके बलभद्भस्त्वनन्ते बलशालिनिः । बलभद्रा कुमार्यौ स्यात्रायमाणौषधावपि ।। बार्बीर पुण्याम्रास्थ्यङ्करे गणिकासुते । । बिन्दुतन्त्रं पुनः शारिफलके चतुरङ्गके ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके । तायें कर्के पवौ शूरे सिंहे मखहुताशने ॥ महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ।। रथकारस्तक्षणि स्यान्माहिष्यात्करणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च कचित् ॥ लम्बोदरः स्यादुध्द्माने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ।। १६५० द्रुभेदेऽथ, व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनक्रौ खलशुकौ, विश्वंभरोऽच्युतेन्द्रयोः ॥ १६५१ विश्वंभरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ वीरभद्रो वीरणेऽश्वमेधावे वीरसत्तमे । वीरतरो वीरश्रेष्ठे शेरे वीरतरं पुनः ॥ वीर वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ शतपत्रं तु राजीव संप्रहारो गतौ रणे । सहचरः पुनर्सिंट्यां वयस्ये प्रतिबन्धके ॥ समाहारस्तु संक्षेपे एकत्र करणेऽपि च । समुद्रारुप्रहभेदे सेतुबन्धे तिमिङ्गिले ॥ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेऽक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ १६५७ अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि । अक्षमाला वक्षसूत्रे वसिष्ठस्य च योषिति ।। १६५८ अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलो गुग्गुलोदूखले, कलकलः पुनः ।। १६५९ कोलाहले सर्जरसे, कैन्दरालो जटि दुमे । गर्दभाण्डेऽप्यथः कमण्डलू पर्कटिकुण्डिके ॥ १६६० कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽधः गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥ १६६१ गन्धफली तु प्रियङ्गौ चैम्पकस्य च कोरके," । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।। १६६२. दलाल पुनर्दमन मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ १६६३ परिमलो विमर्दोत्थे हृद्यगन्धे विमर्दने । पोटगलो नलकारो झषे बहुफलः पुनः ॥ १६६४ १६५४ १६५५ १६५६ बहुफला फल्गौ भस्मतूलं पुनर्हिमे । ग्रामकूटे पांसुवर्षे भद्रकाल्यौषधीभिदि ॥ १६६५ गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे । किंपाके गणभेदे च मदकलो दिद्विपे ।। १६६६ मदेनाव्यक्तवचने. महानीलो मणेर्भिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥ १६६७ वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हौरे स्त्रीणां दशनक्षतभिद्यपि || १६६८ For Private and Personal Use Only १६४३ १६४४ १६४५ १६४६ १६४७ १६४८ १. ‘पिङ्गले च हु’ ख. २. 'नटे च पीतसारस्तु गोमेदकमणौ स्मृतः । मलयजे पू' ख-पुस्तक एवं पाठः, 'तटे 'च' ग-घ. ३. 'वर्द्धनं वर्द्धस्तस्यातिरापको वर्द्धापकः' इति टीका. ४. 'वर्वटीरः ' ख. ५. 'च भारोह' ख. ६. "वैश्याशुद्रायां जाता करणी' इति टीका. ७. 'उद्गता ध्मानो वायुरस्य उद्घमानः' इति टीका. 'आद्यूने' ख ग घ ८. 'वक्रं नक्रं नासिकास्य वक्रनक्रः' इति टीका. 'वक्रनखौ' ख. ९. 'शवे' ग-व. १०. 'झिण्टी' औषधि:. ११. ‘समारोहः’ ख. १२. 'सेतुभेदे' ख. १३. 'गुग्गुलौ कण्डने' खः 'गुग्गुलोदुम्बरे' ग घ १४. 'कन्दरां लाति कन्दरालः' इति टीका. 'कण्डरालः ' ग घ. १५. 'कण्डिके' ग घ. १६. 'चषकस्य' ग घ. १७. इतः परम् 'चक्रवालोऽद्रिभेदे स्याञ्चक्रवालं तु मण्डले' इति ख- पुस्तकेऽधिकः पाठः १८. 'खाताश्च' ख. १९. 'दमन के तथा मरु' ख. २०. 'ध्वनिं लालयति ध्वनिलाला' इति टीका. 'ध्वनिनाला' ग घ २१. 'बहुफली' ग घ. २२. 'पांशु' ग घ. २३. 'मदिद्विपे मदवति द्विपे' इति टीका. 'मदद्विपे' ख ग घ २४. 'स्त्रियां हारे द' खः 'हारे स्त्रीणां द' ग घ

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180