Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञापनम् । प्राप्तकोषाः। अमरसिंहः-नामलिङ्गानुशासनम्, केशवः-कल्पद्रुः. जिनदेवमुनीश्वरः-अभिधानचिन्तामणिशिलोञ्छः. दुर्गादासः-शब्दार्णवः. धनंजयः-प्रमाणनाममाला. पुरुषोत्तमदेवः-एकाक्षरकोषः, त्रिकाण्डशेषः, द्विरूपकोषः, शब्दभेदप्रकाशः, हारावली. भरतसेनमल्लिकः-द्विरूपकोषः. महीदासः-मातृकानिघण्टुः. महाक्षपणकः-अनेकार्थध्वनिमञ्जरी. महादेवः-अव्ययकोषः. महेश्वरः-विश्वप्रकाशः, शब्दभेदप्रकाशः. मेदिनिकरः-नानार्थशब्दकोशः. यादव:-वैजयन्ती. वररुचिः-लिङ्गविशेषविधिः. विश्वशंभुः-एकाक्षरीनाममाला. वेणीदत्तःपञ्चतत्त्वप्रकाशः. शाश्वतः-नानार्थसमुच्चयः. शिवरामः-लक्ष्मीनिवास:. हरिदत्तः-गणितनाममाला. हलायुधःअभिधानरत्नमाला. हर्षकीर्तिः-शारदीनाममाला. हेमचन्द्रः-अनेकार्थसंग्रहः, अभिधानचिन्तामणिः, अभिधानचिन्तामणिपरिशिष्टम् , निघण्टुशेषः, लिङ्गानुशासनम्. अप्राप्तकोषाः। अगस्त्यः-शब्दसंग्रहनिघण्टुः, अजयपालः-नानार्थसंग्रहः. अप्पयदीक्षितः-नामसंग्रहमाला. अमरसिंहः-एकाक्षरनाममाला.आदिनाथकविवर्यः-कविजनसेवधिः. कालिदासः-प्रयुक्तपदमञ्जरी. काशिनाथः-शब्दार्णवः. केशवः-लघुनिघण्टुसार:.क्षेमेन्द्रः-लोकप्रकाशः.गदसिंहः-अनेकार्थध्वनिमञ्जरी.गोपिनाथः-शब्दमाला.गोव. धनः-नामावली. गोविन्दशर्मा-शब्दसागरः.चक्रपाणिदत्तः-शब्दचन्द्रिका. जटाधराचार्यः-अभिधानतन्त्रम्जैमिनिः-निघण्टुः तीर्थस्वामी-कोमलकोशसंग्रहः त्रिविक्रमाचार्यः-गीर्वाणभाषाभूषणम्. दण्डनाथः-नानार्थरत्नमाला.दुर्ग:-नाममाला. देवकीनन्दनः-वैष्णवाभिधानम्.धरणिदासः-नानार्थसमुच्चयः.धर्मराजः-कविजीवनम्. नकिरकविः-बालप्रबोधिका. नन्दनभट्टाचार्यः-वर्णाभिधानम् . नरसिंहपण्डितः-राजनिघण्टुः नारायण दासः-राजवल्लभः नृसिंहमुनिः-रत्नकोषः. पद्मनाभः-भूरिप्रयोगः. पुण्डरीकविट्ठलः-शीघ्रबोधिनीनाममाला. पुरुषोत्तमदेवः-वर्णदेशनम्. पृथ्वीधराचार्यः-रत्नकोषः. बाणकविः-शब्दचन्द्रिका. बाल्हिकेयमिश्रःनिघण्टुकैकाध्यायः. बिहणः त्रिरूपकोषः. भार्गवाचार्यः-नामसंग्रहनिघण्टुः. भोजः-नाममाला. मङ्खः-मङ्खकोषः. मथुरेशः-शब्दरखावली. मयूरः-पदचन्द्रिका. महीपः-अनेकार्थतिलकः, शब्दरत्नाकरः. माधवः-- एकाक्षरनिघण्टु, मुरारिः-सुप्रसिद्धपदमञ्जरी. रत्नमालाकरः-आयुर्वेदपर्यायरत्नमाला. राक्षसः-शब्दार्थनिर्णयः. रामः--कविदर्पणनिघण्टुः. रामशर्मा-उणादिकोशः. रामेश्वरः-शब्दमाला. रूपचन्द्रः-रूपमञ्जरीनाममाला. वरदराजः-नाममातृकानिघण्टुः. वररुचिः-ऐन्द्रनिघण्टुः, वल्लभः-कविमञ्जरी. वामनभट्टः-शब्दरनाकरः, विक्रमादित्यः-कविदीपिकानिघण्टुः. विठ्ठलाचार्यः-शब्दचिन्तामणिः. विश्वनाथः-कोषकल्पतरुः. वेङ्कट:-शब्दार्थकल्पतरुः, शाब्दिकविद्वत्कविप्रमोदकः. वेदान्ताचार्यः-दशदीपनिघण्टुः. शंकरः-संयमिनाममाला. शिवदत्तः-शिवकोषः. श्रीहर्षः-द्विरूपकोषः, श्लेषार्थपदसंग्रहः, सदाचार्यः-एकाक्षरनिघण्टुः. सारेश्वरः-लिङ्गप्रकाशः. सार्वभौममिश्रः-भुवनप्रदीपिका. सुन्दरगणिः-शब्दरत्नाकरः. सोमभवः-अनेकार्थतिलकः. सौभरिः-एकार्थनाममाला, द्वथक्षरनाममाला. १. एते कोषा अस्माभिरभिधानसंग्रहे मुद्रिताः सन्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180