Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतद्भिन्नाः अमरदत्त-कात्य-गङ्गाधर-चन्द्रगोमि-तारपाल-दामोदर-धर्मदास-बोपालित-भागु. रि-भोगीन्द्र-मङ्कल-मार्तण्ड भोगीन्द-माल-मार्तण्ड-रन्तिदेव-रभसपाल-राजशेखर-रुद्र-वाग्भट-वाचस्पति-वामनविक्रमादित्य-विश्वरूप-व्याडि-शुभाङ्क-सज्जन-साहसाङ्क-हट्टचन्द्र-हर-इत्यादिकृताः कोषाः, अमरमाला-असालतिप्रकाश-आनन्दकोष-एकवर्णसंग्रह-एकाक्षरकोष-उत्पलिनी-ऊष्मविवेक-कल्पतरुकोष-ग्रहाभिधान-जकारभेद-दण्डिकोष-धन्वन्तरिनिघण्टु-नक्षत्राभिधान-नानार्थमञ्जरी-पद्मकोष-वकारभेद-बीजकोष-बृहदमरकोष-महाखण्डनकोष-राजकोषनिघण्टु-लिङ्गप्रकाश-वर्णप्रकाशकोष-वात्स्यायनकोष-शब्दतरङ्गिणी-शब्ददीपिका-शब्दरत्नसमुच्चय-शब्दसारनिघण्टु-संसारावर्त-सकलग्रन्थदीपिका-सकारभेद-संजीवनी-सन्मुखवृत्तिनिघण्टु-सरसशब्दसरणि-सरस्वतीनिघण्टु-साध्यकोष-सारस्वताभिधान-हनुमन्निघण्टु-प्रभृतयः कोषाश्च सन्तीति श्रूयते । ते येषां सज्जनानां संग्रहे सन्ति, ते तेषां प्रेषणेनामानुपकुर्वन्त्वित्यभ्यर्थना अभिधानसंग्रहकर्तृणाम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180