Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चस्वरकाण्डः। चिलिमिलिका खद्योते कण्ठीभेदे तडित्यपिा । जलङ्करङ्कः स्यान्मेधे नालिकेरतरोः फले॥ १७१९ शङ्ख नैवफलिका तु नवे नवरज: स्त्रियाम् । नागवारिको गैणिस्थराजे राजेभहस्तिपे ॥ १७२० चित्रमेखले गरुडेऽप्यथ स्याद्वयवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ ब्रीहिराजिकः ॥ १७२१ चीनान्ने कामलिकायामप्यथो, शतपर्विका । स्याद्वैचादूर्वयोः शीतचम्पको दीपतर्पणौ ॥ १७२२ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका.। मलिनमुखस्तु गोलाङ्कले प्रेतेऽनले खले॥ १७२३ शीतमयूखः कपूरे चन्द्रेऽथ, सर्वतोमुखः । विधावात्मनि रुंद्रे च सर्वतोमुखमम्बु खम् ।। १७२४ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥१७२५ रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ।। ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे।॥ १७२६ मुनिभेषजं त्वैगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससिः॥१७२७ अवग्रहणं रीढायां रोधनेऽथावतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथा प्रविदारणम् ॥ १७२८ दारणे युधि च,परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १७२९ प्रासादवीधीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रले कक्षोणकयोः कपीतने॥ १७३० मण्डूकपर्णी मञ्जिष्टाब्रायो!जिबिकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके॥ १७३१ वातरायणः ऋकचे सायके शरसंक्रमे । निष्प्रयोजननरे चाप्यवलोकितमीक्षिते ॥ १७३२ अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गाश्वेताजयन्त्यपि।॥ १७३३ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ॥ १७३४ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधौ । मूर्धाभिषिक्तः प्रधाने क्षत्रियक्षितिपालयोः ॥ १७३५ यादसांपतिः पाश्यब्ध्योर्वसन्तदूत आम्रके । पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके ॥ १७३६ पोटलायामथ सहस्रपादो यज्ञपूरुषे । कारण्डसूर्ययोर्योजनगन्धा व्यासमातरि ॥ १७३७ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ १७३८ अभिनिष्ठानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने। चान्तावसायी श्वपचे मुनौ०॥ १७३९ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्याप्ते संस्कृतप्राप्तयोम॒तौ ॥ १७४० १. 'नारिकेर' ग-घ. २. 'जललतायां च जलनायको मत्स्यके । काकाच्यां राजशफरे नवफलिका नूतने ॥ नवजातरजो नार्यामप्यथो नागवादिकः । गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ॥' इति ख-पुस्तकेऽधिकः पाठः. ३. 'गणिस्थराजो वृक्षः' इति टीका. 'गणस्थरा' ग-घ. ४. 'के प्रोक्तः स्यादथो व्य' ख. ५. 'व्रीहिवद्राजयोऽस्य व्रीहिराजिकः' इति टीका. 'व्रीहिराजकः' ग-घ. ६. 'ऋचादू' ग-घ, ७. 'दिनत' ग-घ. ८. 'अनिले' ग-ध. ९. 'भद्रे च' ग-घ. १०. 'वार्तायाम्' ग घ. ११. 'कङ्कोले' ख. १२. 'हिंसके' ख. १३. 'अगस्तिपथ्या हरीतकीभेदः' इति टीका. १४. 'भूतावशेषे ग-घ. १५. 'रत्नके शोणके च' क-ख. १६. 'रोमाञ्चे च' ख. १७. 'उन्मत्ते निष्प्रयोजनपूरुषे । काण्डे च करपत्रे च कूटे च शरसंक्रमे ॥ समुद्धरणं वान्तान्ते जलस्योद्धरणे प्रहेः । अवलोकितस्तु बुद्धे त्ववलोकितमीक्षिते ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये । अपराजिता तु दुर्गा श्वेता चापि जयन्तिका ॥' इति ख-पुस्तकस्थः पाठः. १८. 'भूपाले प्रधाने क्षत्रियेऽपि च' इति ख-पुस्तकस्थः पाठः. १९. 'रम्भोधौ प्रतीचीदिक्पतावपि' इति ख-पुस्तक एवम्. २०. 'चूते स्यापिकपञ्चमरागयोः' इति ख-पुस्तके. २१. 'वसन्तदूती पाटलायामतिमुक्तकभूरुहि । सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥ योजनगन्धा कस्तूर्या सीतायां व्यासमातरि ।' अत्रैवं पाठः ख-पुस्तके. २२. 'सुवर्णे' ख. २३. इतः परम् 'अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ।।' इत्यधिकः पाठः ख-पुस्तके. २४. 'धृते' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180