Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० लिङ्गानुशासनम् | स्रुग्गीतिलताभिदि ध्रुवा विडनर वारि घटीभबन्धयोः । शल्यध्वनिवाद्यभित्सु तु क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥ २४ गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ । रज्जौ रश्मिर्यवादिर्दोपादौ गञ्जा सुरागृहे || २५ अहंपूर्विकादिर्वर्षामधा अष्कृत्तिका बहौ । वा तु जलौकोप्सरसः सिकतासुमनः समाः ॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सज्जिका - २६ दूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका | नीका कलिकालुका कलिकया राका पताकान्धिका २८ शूका पूपलिका त्रिका चविकयोल्का पज्जिका पिण्डिका ॥ ध्रुवका क्षिपका कनीनिका शम्बूका शिबिका गवेधुका | कणिका का विपादिका मिहिका यूका मक्षिकाष्टका ॥ कूचिका कूचिका टीका कोशिका कोणिकोर्मिका । जलौका प्राचिका धूका कालिका दीर्घिकोष्ट्रिका ॥ शलाका वालुकेषीका विङ्गिकेषिके देखा | परिखा विशिखा शाखा शिखा भैङ्गा सुरङ्गया ॥ ३० जैङ्घा चञ्चा कच्छा पिच्छा पिज्जा गुञ्जा खजा प्रजा । झंझा घंटा जटा घोण्टा पोटा भिस्सटया छटा ।। ३१ विष्ट मञ्जिष्ठा काष्टा पाठा गुण्डा गुडा जडा | वेडा वितण्डया दौढा राढा रीढा च लीढया ॥ ३२ १६ ३९ Acharya Shri Kailassagarsuri Gyanmandir ३७ वर्वणा स्थूणा दक्षिणा लिखिता लता । तृणता त्रिवृता त्रेता गीता सीता सिता चिता ॥ ३३ मुक्ता वार्ता लूतानन्ता प्रसृता मार्जितामृता । कैन्था मर्यादा गदैक्षुगन्धा गोधा स्वधा सुधा ॥ ३४ सेना सूना धाना पेम्पा झम्पा रम्पा प्रपा शिंका । केम्बा भैम्भा सभा हम्भा सीमा पामारुमे उमा ॥ चिया पद्या पर्या योग्या छाया माया पेया कक्ष्या । दूष्या नस्या शम्या संध्या रथ्या कुल्या ज्या मङ्गल्या ॥ उपकार्या जैलाद्रैरा प्रतिसीरा परम्परा । कण्डरा सृग्धरा होरा वागुरा शर्करा सिरा || गुन्द्रा मुद्रा क्षुद्रा भद्रा भस्त्रा छत्रा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला गोला दोला शाला माला ३८ मेखला सिध्मला लीला रसाला सर्वला बला | कुहाला शङ्कुला हेला शिला सुवर्चला कला || ३९ उपला शरिवा मूर्वा लट्टा खट्टा शिवा देशा । कशा कुशेशा मैञ्जूषा शेषा मूषेषया सा ॥ ४० वस्नसा विस्नसा भिस्सा नासा वाँहा गुहां स्वाहा । कक्षा मिक्षा रिक्षा रक्षा मँङ्गावल्यायतित्रोटि : ४१ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालि पालिर्भल्लिः पल्लिकुटिशकटी वर्वरिः शाटिभाटी । खाटिर्वर्तिर्व्रततिवमिशुण्ठीतिरीतिर्वित र्दिदेविन विच्छविलिविराठि श्रेदिजात्याज़िराजि ॥ ४२ रुचिः सूचिसाची खनिः खानिखारी खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी किकि: कुक्कुटि : काकलिः शुक्तिपती ॥ २७ For Private and Personal Use Only ४३ १. 'यवयवनारण्य हिमाद्दोष लिप्युरु महत्वे' इति सूत्रोक्ता यवादयः शब्दाः, दोषादयश्चार्थाः २. गायत्रीपतिप्रभृतयः ३. अथ कान्ताः ४ खान्ताः ५. गान्ताः ६. घान्तः. ७. चान्तः. ८. छान्तौ . ९. जान्ताः . १०. झान्तः ११. टान्ताः १२. ठान्ताः. १३. डान्ता: १४. ढान्ता: १५. णान्ताः. १६. तान्ता:. १७. थान्तः. १८. दान्तौ. १९. वान्ता: २०. नान्ताः. २१. पान्ताः २२. फान्त: २३. बान्तः, २४. भान्ताः २५. मान्ता: २६. यान्ता: २७. रान्ताः २८. लान्ताः २९. वान्ताः ३०. शान्ताः ३१. षान्ताः ३२. सान्ताः ३३. हान्ताः ३४. क्षान्ता: ३५. रिक्षा यूकाण्डम् लत्वे लिक्षा. ३६. राक्षा जतु; लत्वे लाक्षा. ३७. अथ ह्रस्वेकारान्ताः; द्वयोः समाहारः ३८. त्रयाणां समाहारः ३९. इतिशब्दः ४० जातिशब्दान्तः समाहारः. २०

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180