Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-१० लिङ्गानुशासनम् । किखिस्ताडिकम्बी द्युतिः शारिरातिस्तटिः कोटिविष्टी वटिटिवीथी । दरिल्लरिर्मञ्जरिः पुञ्जिभेरी शरारिस्तुरिः पिण्डिमाढी भुषुण्डिः ॥ राटिराटिरटविः परिपाटिः फालिगालिजनिकाकिनि कानिः । चारिहानिवलभि प्रधिकम्पी चुल्लिचुण्डितरयोंऽति..."शाणी ॥ सनिः सानिमेनी मरिर्मारिरथ्योषधी विद्रधिझल्लरिः पारिरभ्रिः। शिरोधिः कविः कीर्तिर्गत्रीकबर्यः कुमार्याढकी स्वेदनी ह्रादिनीली ॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः करीयेकपद्यक्षवत्यः प्रतोली। कृपाणीकदल्यौ पलालीहसन्यौ वृसी गृध्रसी घर्घरी कर्परी च ॥ काण्डी खल्ली मदी घटी गोणी पण्डाल्येषणी द्रुणी । तिलपर्णी केवली खटी नीरसवत्यौ च पातली॥ वाली गन्धोली काकली गोष्टयजाजीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्यासन्दी क्षैरेयी दैर्दुपर्श ........ ॥ कर्णान्दुकच्छू तनुरज्जुचञ्च स्नायुर्जुहूः सीमधुरौ स्फिगेर्वाक । द्वाद्योंदिवौ तुक्त्वगृचः शरद्वाछर्दिहरत्पामहषदृशो नौः ।। इति स्त्रीलिङ्गाधिकारः । नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् । वेधआदीन्विनासन्तं द्विस्वरं मन्नकर्तरि ॥ धनरत्ननभोन्नहृषीकतमोघुमृणाङ्गणशुक्तशुभाम्बुरुहाम् । अघगूधजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ।। हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिद्मयुधाम् ॥ सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । लवणव्यञ्जनफलप्रसूनवेतां सभिद् ॥ पुरं साङ्गयोछत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वत्तर्कयोः स्वपुरं घटे ॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ५६ धर्म दानादिके तुल्यभागेऽर्धे ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ५७ खलं भुवि तथा लक्ष वेध्येऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पैथः संख्याव्ययोत्तरः ॥ ५८ १. चतुर्णा समाहारः. २. अथ दीर्धकारान्ताः . ३. ईली खड्ग एकधारः. ४. हसन्त्यपि. ५. अतिभी. ६. अथ द्वस्वोकारान्ताः, ७. अथ दीर्घोदन्ताः. ८. अथ योनौवर्जिता हलन्ताः. ९, अर्वागित्यव्ययमपि. १०. वार् इत्यस्य नपुंसकत्वमपि. ११. नान्ताः काञ्चनमित्यादयः, लान्ताश्चक्रवालमित्यादयः, स्त्वन्ता वस्तुंमस्त्वित्यादयः, तान्ताः शीतद्वैतप्रभृतयः, त्तान्ता भित्तपित्तप्रभृतयः, संयुक्तरान्ता अग्रप्रभृतयः, संयुक्तरुशब्दान्ता अनुप्रभृतयः, संयुक्तयान्ता लक्ष्यद्रव्यप्रभृतयः. १२. कर्तृभिन्नार्थकमन्प्रत्ययान्ता भस्मसद्मप्रभृतयः. १३. धनादीनामघादीनां हलादीनां मरिचादीनां सौवीरादीनां लवणादीनां भेदसहितानां नाम नपुंसकम् . १४. शिलाभवं शैलेयम्. १५. अमिसंयोगेन द्रवीभवतां सुवर्णादीनाम् . १६. छत्रे पुण्डरीकम् , शीर्षे कम्. १७. अयूपे युगम् , दैवे दिष्टम् , अकार्यमत्सरदूषणेषु कटु. १८. समासभिन्नेऽर्थे, १९. सुदिनाहम् , एकाहम् . २०. पाण्डुभूमम् , कृष्णभूमम्, इत्यादि. २१. द्विपथम्, विपथम्, इत्यादि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180