Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः - १० लिङ्गानुशासनम् ।
अभिधानद्वीपिनt निपानः शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः कुणपकुतपावापचापशूर्पाः ॥ स्तूपोप विटपमण्डपशष्पवाष्पद्वीपानि विष्टपनिपौ शेफर्डम्बबिम्बाः | जैम्भः कुसुम्भककुभौ कलभो निभोऽर्मसंक्रामसंक्रमललामहिमानि हेमः || उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिवाह्यो मैरेयतूर्यौ च ॥ पूयाजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं फारिहार्यः पारावारातिखरशिखरक्षेत्रवस्त्रोपवत्राः ॥ ११० अलिंजरः कूवरकूरवेरनीहारहिञ्जीरसहस्रमेढ्राः । संसारसीरौ तुवरश्च सूत्रशृङ्गारपण्ड्रान्तरकर्णपूराः ॥
नेत्रं वक्रपवित्रपत्रसमरोशीरान्धकारा वरः केदारप्रवरौ कुलीरशिशिरांवाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शरः भ्राष्ट्रोपरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२ कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि ।
कासारकेसरकरीरशरीरजीरमञ्जीर शेख रयुगंधर वज्रवप्राः ॥ आलवालपलभालपलाला : पल्वलः खलचषालविशालाः । शूलमूलमुकुलास्तलतैलौ तूलकुङमलतमालकपालाः ॥ कवलप्रवालबलशम्बलोत्पलोपलशील शैलशकलाङ्गुलाञ्चलाः ।
१०७
For Private and Personal Use Only
१०८
१०९
१११
११३
११४
कमलं मलं मुशलसालकुण्डलाः कललं नलं निगलनीलमङ्गलाः ॥
११५
काकोलाहलौ हलं कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः ।। ११६ लाङ्गलगरलाविन्द्रनीलगण्डीवगाण्डिवाः | उल्वः पारशवः पार्श्वापूर्वत्रिदिवताण्डवम् || ११७ निष्ठेवप्रग्रीवशरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कश कोशौ ॥ ११८ आकाशकाशकणिशाङ्कुशशेष॑वे पोष्णीषाम्बरीष विषरोहिषमात्रमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्षवर्षामिषा रेस सेक्थसचिकसाश्च ॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहनि बर्हो गृहगेहलोहाः || पुण्याहदेहो पटहस्तनूरुहो लक्षोऽररिस्थाणुकमण्डलूनि । चाटुश्चटुर्जन्तुकशिष्वणुस्तथा जीवातुकुस्तुम्बुरुजानुसानु || कम्बुः शङ्कर्दा गुरुवास्तुपलाण्डु हिङ्गुः शिग्रुर्दोस्तितनुः सीध्वथ भूमा । वेम प्रेम ब्रह्म गरुलोम विहायः कर्माष्ठीवत्पक्ष्मधनुर्नाम महिश्री ॥ इति पुंनपुंसकलिङ्गाः ।
११९
१२०
१२१
१२२
१. पान्ता: २. फान्तः ३. बान्तौ ४ भान्ताः ५ मान्ताः ६. यान्ताः ७. रान्ताः ८. लान्ताः . ९. तालव्यादिरपि. १०. वान्ताः. ११. शान्ताः. १२. षान्ता:. १३. सान्ताः. १४. हान्ताः. १५. क्षान्त:. १६. अररिरिकारान्तः १७. अथोकारान्ताः १८. दोषशब्दस्य व्यञ्जनान्तस्यापि मध्ये पाठश्छन्दोनुरोधात्. १९. अथ व्यञ्जनान्ताः .

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180