Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. 'आवाप्लाव' इत्यभिधानचिन्तामणिः. चिन्तामणी.
तृतीयं काण्डम् |
५१
५२
५३
५५
५६
५७
५८
५९
६०
६१
६२
६३
६४
शान्तः षान्तश्च विड्गूथेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने च लेवलावौ तथा समौ ॥ ५० वंशकं कृमिजग्धं चागरौ स्यादथ वाल्हिकम् । संकोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे ॥ जाके कालानुसार्य यावनोऽपि च सिके । मकुटोऽपि च कोटीरे चित्रकं च विशेषके । वतंसोऽप्यवतंसे स्यात्पत्रभङ्गयां तु वल्लरी । मञ्जरी च पत्रात्पारितथ्या पर्यवतथ्यया ॥ कणान्दूरपि कर्णान्दुः परिहार्योऽपि कङ्कणः । किङ्किणी किङ्कणी तुल्ये आच्छादाच्छादने समे || ५४ कुर्पासेऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्युषण्डं जगुः परे ॥ तत्रास्तरणामिति च पल्यङ्गोऽप्यव सक्थिका । यमन्यपि प्रतिसीरा संस्तरः प्रस्तरोऽपि च ॥ पतद्वाहप्रतिग्राहावपि स्यातां पतग्रहे । मकुरोsध्यात्मदर्शोऽथ कशिपुः कसिपुः समे ॥ यावकालतको यावे तुल्ये व्यजनवीजने । गीरीयको गिरिकोऽपि बालक्रीडनके मतौ ॥ rushisपि गन्दुको राट् मूर्धावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥ रामचन्द्ररामभद्रौ हनूमानपि मारुती । वालौ सुग्रीवाग्रजोऽपि पार्थे बीभत्सुरित्यपि ॥ सातवाहनवत्सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः परिवकर्णमित्यपि ॥ मन्त्री बुद्धिसहायोऽपि वेत्री वेत्रधरोऽपि च । हेमाध्यक्षे हेरिकोऽपि टङ्कपतिस्तु नैष्किके ॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकान्तःपुरिकावपि । सहाय साप्तपदीनौ सख्यावसुहृदप्यरौ ॥ नये नीतिरपि स्कन्धावारेऽपि शिविरो मतः । जयन्त्यपि वैजयन्त्यां पटाकापि प्रकीर्त्यते ॥ ध्वजः पताकादण्डोऽपि झम्फानं याप्ययानवत् । सादी सव्येष्ठोऽपि सूते कवचितोऽपि वर्मिते ।। ६५ कवचे दंशनं त्वकं तनुत्राणमपि स्मृतम् । अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥ शिरस्कं खोलमप्याहुः स्यान्निषङ्गयपि तूणिनि । चापे धनुधनुशरासनान्यपि विदुर्बुधाः ॥ फरकफरको खेटे क्षुरिका छुरिका छुरी । ईत्म्यां तरवालिकापि परिघः पलिघः समौ ॥ ऊर्जस्व्यूर्जस्वान्मगधो 'मंषो बोधकरोऽर्थिकः । सौखशायनिकः सौख्यशख्यिकौ सौखसुप्तिके ।। ६९ रणे संस्फेटसंफेटौ बले द्रविणमूक्तथा । अवस्कन्दोऽपि धाट्यां स्यान्नशनं च पलायने ॥ चारकोऽपि भवेतौ तापसे तु तपस्यपि । विप्रे ब्रह्मापि चानीधा अनीध्रोऽप्यथ / वृषी वृसी ॥ ७१ शसने शमनं चाथ दधिप्राज्यं पृषातके | अग्निहोत्र्यम्याहितोऽप्यथोऽप्यवासे समाविमौ ॥ उपवस्त्रमौपवस्त्रमुपवीते प्रवक्ष्यते । ब्रह्मसूत्रं पवित्रं च वाल्मीकौ द्वाविमावपि ।। मैत्रावरुण्यादिकवी पर्शुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि दाक्षीपुत्रोऽपि पाणिनौ ॥ ७४ स्फोटायनः स्फोटायनः कात्यो वररुचौ तथा । कारेणवः पालकाप्ये चाणक्यश्चणकात्मजे || ७५ वैशेष कणादोऽपि जैनोऽनेकान्तवाद्यपि । चार्वाके लोकायतिकः कृषिः प्रसृतमित्यपि न्यासार्पणे परिदानं वणिक्प्रापणिकः स्मृतः । अयुते नियुतं पोते स्मृतं प्रवहणं बुधैः ॥ कर्णो पारित्रे दुर्गस्य गवेश्वरोऽपि गोमति । कर्षके क्षेत्रजीवोऽपि कोटीशी लोष्टभेदनः ॥ माकमपि मद्येऽनुतर्षोऽपि चषके स्मृतः । कुविन्दे तत्रवायोऽपि वेमा व्योमापि कीर्त्यते ॥ ७९ रजको धावकोऽप्युक्तः पादत्राणं च पादुका । तैलिकस्तैलंतुदोऽपि रथकारोऽपि वर्धकिः || चित्रकारो लेखकश्च लेपकृल्लेपकोऽपि च । कुतूहले विनोदोऽपि सौनिकः खट्टिकोऽपि च ।
६६
६७
६८
७०
७२ ७३
1
८०
८१
२. 'मङ्खः' इत्यभिधानचिन्तामणौ. ३. 'प्रमृतः' इत्यभिधान
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७६
のの
७८

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180