Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । मन्दाक्षवीक्षमथ सक्थि शैयातु यातु स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसञ्च जगल्ललाम ॥
७४ . इति नपुंसकलिङ्गाधिकारः । पुंस्त्रीलिङ्गचतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गो भूरुहि बाणपिप्पलौ ॥७५
नाभिः प्राण्यङ्गके, प्रधिर्नेमौ, कचन बलिहे कुटः ।
श्रोण्यौषध्योः कटो, भ्रमो मोहे, पिण्डो वृन्दगोलयोः ॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ कुम्भः कलशौ तरणिः समुद्रार्कीशुयष्टिषु । भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥
शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि ।
शल्यकधुटिको पिपीलिकश्चुलुकहुडुकतुरुष्कतिन्दुकाः॥ शुङ्गोऽथ लैंञ्च जसाटसटाः सृपाटः कीटः किटस्फटघटा वरटः किलाटः। चोटश्चपेटफटशुण्डगुडाः सशोणीः स्युर्वारिपर्णफणगतरथाजमोदाः ॥
विधकूपर्कलम्बजित्योः सहचरमुद्गरनालिकेरहाराः ।
बहुकरकृसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः ॥ पटोलः कम्बलो भल्लो दंशो गैण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तिकुटयछुटिः ॥ ८३
ऊर्मिशम्यौ रत्न्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पाणिशल्यौ शाल्मलिर्यष्टिमुष्टी योनीमुन्यौ स्वातिगव्यूतिवस्त्यः ।
मेथिर्मेधिमशी मषीषुधी ऋष्टिपाटलिजाटली ।
पृश्निस्तिथ्यशनी मणिः सृणिौलिः केलिहलीमरीचयः॥ हन्वाखूकर्कन्धुसिन्धुमृत्युमन्ववारूरुः । कन्दुः काकुः किष्कुर्बाहुगवेधू रौं गौर्भाः ॥ ८६
इति पुंस्त्रीलिङ्गाः। पुनपुंसकलिङ्गोऽब्जः शङ्ख पद्मोऽब्जसंख्ययोः । कंसो पुंसि कुशो बर्हिर्बालो ह्रीवेरकेशयोः ॥ ८७ द्वापरः संशये छेदे पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे कुकूलस्तुषपावके ॥ ८८
परीवादपर्ययोजन्यतल्पौ तपोधर्मवत्सानि माघोष्णहृत्सु ।
वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः ॥ १. अथेकारान्ताः. २. अथोकारान्ताः. ३. अथ व्यञ्जनान्ताः. ४. 'एकदशशत-' इत्यादिगणनायां चतुर्दशेऽङ्के. ५. अलेभ्रमरस्य नामानि. ६. अथ कान्ताः. ७. गान्तः. ८. चान्तः. ९. जान्ताः. १०. टान्ता:. ११. डान्ताः, १२. णान्ताः. १३. तान्तः. १४. थान्ताः. १५. दान्तः. १६. धान्तः. १७. पान्तः. १८. बान्तः. १९. यान्तः. २०. रान्ताः. २१. लान्ताः. २२. शान्तः. २३. षान्तः, २४. सान्ताः. २५. अथ हवेकारान्ता यथालाभं ड्यन्ता अपि. २६. अथोकारान्ताः. २७. ऐकारान्तः, २८. ओकारान्तः. २९, व्यञ्जनान्तः. ३०. यथासंख्येन. ३१. यथासंख्येन.
२८ २४
For Private and Personal Use Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180