Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
१० लिङ्गानुशासनम् । द्वन्द्वैकत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल्सिद्भावे,आ त्वात्त्वादिः समूहजः॥५९ गायत्र्याद्यस्वार्थेऽध्यक्तमथानकर्मधारयः । तत्पुरुषो वा बहूनां चेच्छाया शालां विना सभा ॥६० राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपज्ञे कन्थोशीनरनानि च ॥ ६१ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूना संख्यादन्ता शतादिका ॥६२
मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं नाणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं वैणुकं गैरिकं कारकं वासुकम् ॥ रुचकं धान्याकनिःशलाकालीकालिकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकैडूकच्छत्राकत्रिकोल्मुकानि ॥ माककदम्बके बुकचिबुककुतुकमनूकचित्रके ।
कुब्जकं मधुपर्क शीर्षके शालूकं कुलकं प्रकीर्णकम् ।। हल्लीसकपुष्पके खलिङ्गस्फिगमङ्गप्रगचोर्चबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि ॥
पर्याणर्णघ्राणपारायणानि श्रीपर्णोष्णे धोरणझूणर्भूतम् ।। प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ अच्छोदगोन्दकुसिदानि कुसीदतुन्दवृन्दास्पदं दनिम्नंसशिल्पतल्पम् ।
कूर्पत्रिपिष्टपपरीपवदन्तरीपरूपं च पुष्पनिकै रुम्बकुटुम्बशुल्बम् ॥ |सभतलभ ष्माध्यात्मधामेर्मसूक्ष्म किलिमतलिमतोक्म युग्मतिग्मं त्रिसंध्यम् ।।
किसलयशयनीये सायखेयेन्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ।। शृङ्गवेरमजिराभ्रपुष्कर तीरमुत्तरमगारनागरे। स्फारमक्षरकुकुन्दुरादरप्रान्तराणि शिबिरं कलेवरम् ७१
सिन्दूरमण्डूरकटीरचामरक्रूराणि दूसररवैरचत्वरम् ।... उशीरपतिालमुलूखातवे सत्त्वं च सान्त्वं दिवकिण्वपौतवम् ॥
७२ विश्वं देशं पलिशमर्पिशकिल्विषानुतर्षार्पिषं मिषमृचीषमृजीषशीर्षे ।
पीयूषसोध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च ॥ १. भावे कृत्यप्रत्ययान्ता एधनीयप्रभृतयः, भावे क्तान्ता हसितप्रभृतयः, भावेऽनान्ता हसनप्रभृतयः, भावे खल्प्रत्ययान्ता दुर्भवदुराव्यभवप्रभृतयः, भावे मित्प्रत्ययान्ताः सांरावीणसांकौटिनप्रभृतयः. २. 'ब्रह्मणस्त्वः' इत्यभिव्याप्य भावार्थकप्रत्ययान्ता शुक्लत्व-शौक्लय-सरव्य-स्तेय-कापेय-द्वैप-चापल-द्वैहायन-आचार्यक-प्रभृतयः. ३. गायत्रत्रैष्टुभप्रभृतयः. ४. अव्यक्तलिङ्गकम्. ५. अथ 'अनकर्मधारयस्तत्पुरुषः' इत्यधिक्रियते. ६. शतम्, सहस्रम्, इत्यादि. ७. अथ कान्ताः. ८. खान्ताः. ९. गान्ताः. १०. चान्तः. ११. जान्तौ. १२. टान्ताः. १३. ठान्तौ. १४. डान्ताः, १५. णान्ताः. १६. तान्ताः. १७. थान्तौ, १८, दान्ताः. १९. दं कलत्रम् ; प्रमदादयोऽपि. २०. नान्तः. २१. पान्ताः. २२. बान्ताः. २३. भान्तौ. २४. मान्ताः. २५. यान्ताः. २६. रान्ताः. २७. अररं कपाटम्. २८. लान्तौ. २९. वान्ताः. ३०. शान्ताः. ३१. षान्ताः. ३२. सान्ताः.
-
For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180