Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः ।
१७७७
१७७८
१७८४
पादर्पूरणेऽवधृतौ तु विशेषेऽवधारणे । समुच्चये पादपूर्ती, धिग्निर्भर्त्सननिन्दयो । नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । संनिधानोपरमयोः संशयाश्रयराशिषु ॥ मोक्षेऽन्तभावेऽघोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितर्कयोः ॥ १७७९ aatदर्थे सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ १७८० निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः । प्राक्पूर्वस्मिन्प्रभाते दिग्देशकालेष्वनन्तरे ॥ १७८१ अतीतेऽग्रेऽप्यथ प्रस्याद्गताद्यर्थप्रकर्षयोः । वा समुच्चय एवार्थे उपमानविकल्पयोः ॥ १७८२ वि श्रेष्ठेऽतीते नानार्थे वै तौ पादपूरणे । शं कल्याणे सुखेऽर्थं स्वित्परिप्रश्नवितर्कयोः || १७८३ सं संगार्थे प्रकृष्टार्थे शोभनार्थर्समार्थयोः । स्मातीते पादपूर्ती ह संबुद्धौ पादपूरणे ॥ हा दुःखविषादेषु हि ताववधारणे । विशेषे पादपूर्ती च ही विस्मयविषादयोः ॥ १७८५ दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने, स्यान्मनागल्पमन्दयोः ॥ १७८६ अङ्ग संबोधने हर्षे पुनरर्थे च किं च तु । साकल्यारम्भयोस्तिर्यक्स्यान्त्तिरश्चीनवक्रयोः ॥ हिरुग्मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे । स्तुतावसंप्रतिक्षेपेऽप्यस्तु पीडानिषेधयोः ॥ असूयायामनुज्ञायामाराद्दूरसमीपयोः ॥ इति स्वरूपे सांनिध्ये विवक्षानियमे मते | eat प्रकार प्रत्यक्ष प्रकाशेष्ववधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ समुचये विकल्पे च तावद्यावदिवावधौ । कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ I प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि । पश्चात्प्रतीच्यां चरमे बतामन्त्रणखेदयोः ||
१७८७
१७८८
१७८९
१७९०
१७९१
१७९२
१७९५
यानुकम्पासु यद्वत्प्रश्नवितर्कयोः । शश्वत्सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ १७९३ स्वस्त्याशीः क्षेमपुण्यादौ साक्षात्प्रत्यक्ष तुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः १७९४ निश्चये च प्रमोदेचाप्यथो अथ समुच्चये । मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यान्निश्चये पृष्ठप्रतिवाक्ये समुच्चयेः ॥ यथा निदर्शने ' द्वौ तदेशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथा त्वविधौ स्यादनर्थके ।। अनु लक्षणवीप्सेत्थंभूतभागेषु संनिधौ । सादृश्यायामहीनेषु पञ्चादर्थसहार्थयोः ॥ नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपिः || नानाविनोभानेकार्थे तु स्थाने तु कारणे । युक्ते साम्येऽप्यप स्तेयेऽपकृष्टे वर्जने मुदि || १८०० विपर्यये वियोगे च निर्देशे विकृतावपि । अपि संभावनाशङ्कागर्हणासु समुच्चये ॥ प्रश्न युक्तपदार्थेषु कामचारक्रियासु च । उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः || तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥
१७९९
१८०१
१८०२
१८०३
For Private and Personal Use Only
१७९६
१७९७
१७९८
१. 'पूर्णेऽवधूतौ च तु' गन्ध २. 'संशये यथा, निरेकमेकोऽपि निराकरोति' इति' टीका. 'संश्रयाश्रयराशिषु' ख-ग-घ-पुस्तकस्थः पाठः ३. 'अनुनये' ख; 'अनुशाये तीर्थे स्यात् ' ग घ ४. 'विशेष' ग घ ५. 'अवान्तरे' ख ग घ ६. 'अपि श्वित्स्वित्स्यात्प्र' ग घ ७ 'प्रसंगार्थे' ख. ८. 'समुच्चयोः ' ग घ ९ इतःपरम् 'सु पूजायां भृशाथानुमतिकृच्छ्रसमृद्धिषु' इति ख- पुस्तकेऽधिकः पाठोऽयम्. १०. 'सुख' गन्ध. ११. 'अनुशये' ग घ. १२. 'हूं लज्जायां निवारणे । मनागल्पे च मन्दे चाङ्ग संबोधनहर्षयोः । पुनरर्थे चाथ किं च संकल्पारम्भयो१३. ' प्रकर्षेष्व' ख. १४. ' वितर्के च
तम् । तिर्यक्तिरोर्थे वक्रे च विहगादौ त्वनव्ययम्' । इत्येवं ख- पुस्तके.
1
यावत्तावदिवावधौ' ग-व- पुस्तकयोरेवं पाठः १५. 'प्रमादे' ग घ. १६. 'हेतू' ख. १७. 'मरणोद्यमनार्थयोः ' ख.

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180