Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६० 9 १५९६ १५९८ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ १५९१ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।। अन्वाहार्यममावास्याश्राद्धमिष्टेच दक्षिणा || १५९२ अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे । प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।। १५९३ उपकार्या राजगेहमुपकारोचितापि च । चन्द्रोदयौ शश्युदयोहोचौ, चन्द्रोदयौषधी ॥ जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुतौप्ययोः ॥ तृणशूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते || पार्थेनौ, निरामयस्तु स्यादिडिक्के गतामये। प्रतिभयं भये भीष्मे । प्रतिश्रयः सभौकसोः ॥ १५९७ परिधायः परिकरे जलस्थाननितम्बयोः । । पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च फलोदयो लाभयोः ॥ विलेशयो मूषिके हौ भागधेयः पुनः करे । दायादे भागधेयं तु भाग्ये महालयः पुनः ॥ १६०० तीर्थे विहारपरमात्मनोर्महोदयं पुरे । महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्धके ॥ पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधनः रौहिणेयो वत्से बुधे बले । समुच्छ्रयो वैरोन्नत्योः समुदायो गणे रणे । समुदयस्तूद्गमेपि संपरायस्तु संयुगे ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिद्यूते स्थूलोच्चयो वरण्डके । १६०४ गजानां मध्यमगते गण्डाश्माकात्सूर्ययोरपि । हिरण्मयो लोकधातौ सौवर्णेऽभिमरो वधे ।। १६०५ स्वबलसाध्वसे युद्धेऽवसरो वत्सरे क्षणे । अरुष्करं करे भल्लातकफलेऽपि च ॥ १६०६ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे व श्रेष्ठे चावस्करो गुह्ययोः ॥ १६०७ अभिहारः 'संनहने 'चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ निमंत्रणोपनेतव्येऽलंकारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥ १५९९ १६०१ १६०२ १६०३ १६४८ अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ।। कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे | चार्धचन्द्रा त्रिवृताभिदि ॥ आत्मवीरो बलवति थालपत्रे विदूषके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिस्वने । ॥ इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ उपचारस्तु लैम्बायां व्यवहारोपचैर्ययोः ॥ उदुम्बरः कुष्टभेदे देहिल्यां पण्डके तरौ ॥ उदुम्बरं ताम्र उपहरं रहसि संनिधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ १६१६ १६१३ १६१४ १६१५ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १५९४ १५९५ १६०९ १६१० १६११ १६१२ १. 'अनशय्या' ख. २. 'नृति : ' ग घ ३. 'ताप्यो विटमाक्षिकः' इत्यनेकार्थकैरवाकर कौमुदी. ४. 'तृणैः शूल्यते तृणशूल्यम्' इति टीका. 'तृणमूल्यं' ख; 'तृणशून्यं' ग घ. ५. 'इडिक्क : शिशुवाहक :' इति टीका. ‘एडके' ख; ‘इडिक्के' ग-घ. ६. 'अप्यवहिते' ख. ७. 'समुच्छ्रयणं समुच्छ्रयः' इति टीका. 'समुच्छ्रेय: ' ग-घ. ८. 'समुदयनं समुदयः' इति टीका. 'समुदाय: ' ग घ ९ ' अपिशब्दाद्गणे रणेऽपि' इत्यनेकार्थकैरवाकरकौमुदी, १०. इत उत्तरम् 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः' इति ख पुस्तकेऽधिकः पाठः . ११. 'अरुः करोति अरुष्करम्, समासे समस्तस्येति षत्वम्' इति टीका 'अरुस्करं' ग घ १२. 'व्रणकारे' ख. १३. 'अतिश्रेष्ठे च' ख. १४. 'गोप्य' गन्ध. १५. 'संहनने' ख. १६. 'चौर्यमद्यपयोरपि' ग घ १७, 'विश्रामे ' ग घ. १८. 'निमन्त्रणोपनेतव्यं शर्करादि स्वादूकृतं भक्ष्यम्' इति टीका. 'निमन्त्रणेऽपनेतव्ये' ग घ १९. 'श्यालपुत्रे' ख; 'श्याले पुत्रे' ग घ २०, 'सेवायाम्' ग घ २१. 'चार्ययोः ' ग-घ. २२. 'देहल्यां ' ख ग घ . २३. 'कर्मकारी' ग-घ.

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180