Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः । विष्वक्सेना तु फलिनी विश्राणनं विहायिते । संप्रेषणे परित्यागे विहननं तु पिञ्जने ॥ १५६४ वधेऽथ विश्वकर्मा मुनिभिदेवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥ १५६५ विलेपनी स्याद्यवाग्वां चारवेषत्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः॥ १५६६ वृक्षादनी तु बन्दायां विदार्यां गन्धकौषधे । वृषपर्वा तु शृङ्गारहरदैत्यकशेरुषु॥ १५६७ विरोधनो रैविसुते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः॥ १५६८ श्लेष्मघना तु केतक्यां मयामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ॥ १५६९ संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ॥ १५७० सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे।। संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥ १५७१ समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ १५७२ संवदनं तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः ॥ १५७३ वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके । कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ॥ १५७४ सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ॥ १५७५ काभ्यां च सामयोनिस्तु समोत्थे द्रुहिणे गजे। सामिधेनी समीदचोः सुयामनो जनार्दने॥१५७६ वत्सराजे प्रसादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्चक्रे सुदर्शन्यमरावत्यां सुदर्शना॥ १५७७ अज्ञायामौषधीभेदे मेरुजम्ब्वां सेरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ॥ १५७८ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ॥ १५७९ उपतापो गदे तापे, जलकूप्यन्धुगर्भके । सरस्यां जीवपुष्पं तु दमनके फणिज्जके ॥ १५८० नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥ १५८१ पिण्डपुष्पं जपायां स्यादशोके सरसीरहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ .१५८२ मेघपुष्पं तु नौदेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ १५८३ वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽग्नौ च.हेमपुष्पं तु चम्पके ।। १५८४ अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूरवृक्षश्वाप्यवष्टम्भस्तु काश्चने ॥ १५८५ संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके। शातकुम्भं तु कनकेऽभ्यागमः समरेऽन्तिके॥१५८६ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतकिस्त्रियामुपगमः पुनः॥ १५८७ अङ्गीकारेऽन्तिकगताव॑पक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ १५८८ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचवरे । कमठे। दण्डयामस्तु दिवसे कुम्भजे यमेन। १५८९ प्रवङ्गमः कपो भेके, पराक्रमस्तु विक्रमे । सामर्थ्य चाभियोगे च महापद्मः पुनर्निधौ ॥ १५९०
१. 'वेक्ष' ग-घ. २. 'विदारीगन्धयोरपि' ख. ३. 'रविविष्णुसुते च' ग-घ. ४. 'समासीन' ग-घ. ५. 'स. मुत्थीयतेऽस्मिन्निति समुत्थानम्' इति टीका. 'समुत्थाने' ग-घ. ६. 'मृतौ स्तमिते' ग-घ. ७. 'द्रुहिणो ग' ग-घ. ८. 'सुखेन दृश्यते सुदर्शनः 'शासूसुधीत्यनः' पुंसि 'वाचष्पति'स्तु 'चक्रं सुदर्शनोऽस्त्रियामित्याह'-यथातस्य नेष्यति वपुः कबन्धुसां बन्धुरेष जगतां सुदर्शनः' इत्यनेकार्थकैरवाकरकौमुदी. 'सुदर्शनम्' ख-ग-घ. ९. 'सुरा' ग-घ. १०. इत ऊर्ध्वम् 'परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः' इत्यधिकः पाठः ख-पुस्तके. ११. 'नादे स्यात् पि' ग-घ. १२. 'विरोधोक्ता' ग-घ. १३. 'संरम्भारङ्गयोः' ग-घ. १४. 'भवेदयम्' ग-घ. १५. 'उपमारहितेऽनुपमेभ्यामुप' ग-घ. १६. 'उपगमस्तु' ख. १७. 'प्रवेण गच्छति प्रवङ्गमः' इति टीका. 'प्लवङ्गमः' ख-ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180