Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुः स्वरकाण्डः । १५०६ १५०८ १५०९ १५१० १५११ १५१५ १५१६ १५१७ अब्धौ चित्ररथो विद्याधरे गन्धर्वसूर्ययोः ॥ चतुष्पथश्चतुर्मार्गसंगमे ब्राह्मणेऽपि च ॥ दशमीस्थः स्थविरे स्यात्क्षीणरोगे मृताशने । वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।। १५०७ अष्टापदश्चन्द्रमल्लयां लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ॥ स्यादभिस्पन्द आश्रावनेत्ररोगातिवृद्धिषु । अववादस्तु निर्देशे निन्दाविश्रम्भयोरपि ।। उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । एकपदं तदाले स्यादेकपदी तु वर्त्मनि ॥ कटुकन्दः शृङ्गवेरे शोभा अनरसोनयोः । कुरुविन्दः पद्मरागे मुकुरब्रीहिभेदयोः ॥ कुल्माषे । हिङ्गुले मुस्ते कोकनदं तु रक्तके । अम्भोजन्मकुमुदयोश्चतुष्पदो गवादिषु ॥ स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे । स्पन्दने च जनपदः स्यात्पुनर्जनदेशयोः ॥ परिवादस्तु निन्दायां वीणावादनवस्तुनि । प्रियंवदः प्रियवादिनभश्वरविशेषयोः ॥ पीठमर्दोऽर्तिवियाति नाट्योक्त्या नायकप्रिये । पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ॥ महानादो वर्षाकान्दे महाध्वाने शयानके । गजे च मुचुकुन्दस्तु दुभेदे मुनिदैत्ययोः ॥ मेघनादो मेधशब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ॥ विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि समर्यादं तु संनिधौ ॥ १५१८ मर्यादया च सहितेऽप्यनुबन्धोऽप्रयोगिणि । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ १५१९ दोषोत्पादेऽनुबन्धी तु हिकायां तृष्यति क्वचित्ः । अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि || १५२० अवष्टब्धमविदूरे समाक्रान्तेऽवलम्बिते ।। अनिरुद्धश्वरे पुष्पचापसूनावनर्गले ॥ १५२१ आशाबन्धः समाश्वासे मर्कटस्य च वैौसके । इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके ।। १६२२ इक्षुगंधा काशक्रोष्ट्री कोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योरिछकिकौषधौ ॥। १५२३ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधौ ॥। १५२४ शोभाञ्जने राजिकायां परिव्याधो दुमोत्पले । वेतसे महौषधं तु विषशुण्ठ्यो रसोनके ॥ १५२५ ब्रह्मबन्धुर्निन्द्यविप्रे बान्धवे ब्राह्मणस्य च । समुन्नद्धस्तूर्ध्ववद्धे पण्डितंमन्यदृप्तयोः । १५२६ अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ ॥ १५२७ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि ॥ १५२८ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ १५२९ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्माग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १५३० शिष्यप्रान्त गयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्रात्योः साधने तोषणेऽपि च ।। १५३१ आच्छादनं तु वसने संविधानेऽपवारणे । आकलनं परिसंख्यालाङ्क्षयोर्बन्धनेऽपि च ।। १५३२ आतञ्चनं स्याज्जवने प्रीणनप्रतिवापयोः, । आवेशनं भूतावेशे प्रवेशे शिल्पिवेश्मनि ॥ १५३३ आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्राणाधारे श्याले विदूषके । १५३४ For Private and Personal Use Only ५७ १५१२ १५१३ १५१४ १. ‘अतिवृद्धे' ख. २. 'भ्रप्रभेदयोः ' ख. ३. 'कूमौ' ग घ ४. 'चतुष्पदं' ख. ५. 'रक्ताः पादा अस्य' इति टीका. 'चक्रपादः' ख. ६. 'प्रतिघृष्टे' ख ग घ ७ 'अम्बुदध्वाने' ख. ८ ' शतह्रदा तु विद्युति ॥ वज्रेऽपि च समर्यादं मर्यादासहितेऽन्तिके । अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ॥ प्रकृतस्यानुवर्ते च दोषस्योत्पादनेऽपि च । अनुवर्ज्या तृषा हिकावरोधस्तु नृपौकसि ॥ शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ।' ख- पुस्तकस्थोऽयं पाठः ९. ' तृषिते' ग घ १०. 'अवलम्बिनि ' ग घ ११. 'मर्कटवासको लूतापुटम्' इति टीका. ' वाससि' ग घ . १२. 'शुण्ठ्यां विषारसोनयो: ' ग घ. १३. 'परिवेशे' ग घ.

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180