Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। व्यजनं धान्यमलनवस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके ॥ १४४८ पणं षोडशके, चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि॥ १४४९ जुहुराणोऽध्वर्युवबयोस्तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिल्हके ॥१४५० श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च। देवमणिर्विष्णुवक्षोमणौ हरे ॥१४५१ अश्वस्य कण्ठावर्ते चा नारायणस्तु केशवे । नारायणी शतावर्युमा श्रीनिःसरणं मृतौ ॥ १४५२ उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निरूपणं विचारावलोकनयोनिदर्शने ॥ १४५३ निस्तरणं तु निस्तारे तरणोपाययोरपि । निगरणं भोजने, स्यान्निगरणः पुनर्गले॥ १४५४ प्रकरणं स्यात्प्रेस्तावे रूपकेऽथ प्रवारणम् । काम्यदाने निषेधे च पररीणं तु पर्वणेि ॥ १४५५ पर्णवृन्तरसे पर्णसिरायां घृतकम्बले।। पेरायणं स्यादभीष्टे तत्पराश्रययोरपि ॥ १४५६ परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः । कास्न्य पारगतौ सङ्गे पीलुपण्यौषधीभिदि ॥ १४५७ मूर्वायां बिम्बिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ॥ १४५८ दँदराने रक्तरेणुः पलाशकलिकोद्गमे । सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ॥ १४५९ रोरिहाणो वरे रुद्रे लम्बकर्णः पुनश्छगे | अकोठे वारवाणस्तु कूर्पासे कवचेऽपि च ॥ १४६० विदारणं भेदने स्यात्संपराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम्॥ १४६१ शरवाणिः शरमुखे पदातौ शरजीविनि | शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ॥ १४६२ स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्झके । पान्थे वायौ संसरणं वसंबाधचमूगतौ ॥ १४६३ संसारे च समारम्भे नगरस्योपनिर्गमे । हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ॥ १४६४ अबदातस्तु विमले मनोज्ञे सितपीतयोः। अपावृतोपरायत्तेऽपिहितेऽवसितं गतौ ॥ १४६५ ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विहिते । मुहुईष्टेऽपवादे चात्याहितं तु महाभये ॥ १४६६ जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे।न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते॥१४६७ अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः । मद्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ॥ १४६८ पलाशकलिकोद्रेदे। चातिमुक्तस्तु निष्कले। वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते॥१४६९ त्यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितभत्सितौ। अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ॥ १४७० अनुमितिः स्यादनुज्ञापौर्णमासीविशेषयोः । अनुशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च॥ १४७१ उदास्थितश्चरे द्वाःस्थेऽध्यक्षेोचोपाहितः पुनः । आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रवे ॥१४७२ मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते । उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ॥ १४७३ राहुप्रस्तार्कशशिनोरुपचितः समाहिते । रुद्धे दग्धेऽथोजृम्भितमुत्फुल्ले चेष्टितेऽपि च ॥ १४७४ उद्राहितमुपन्यस्ते बद्धग्राहितयोरपि।। उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः॥ १४७५ ऋष्यप्रोक्ता शुकशिम्ब्यां शतावर्या बलाभिदि। ऐरावतोऽहौ नागरङ्गे लकुचे त्रिदशद्विपे॥ १४७६ ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने।। ऐरावती विद्युद्विद्युद्भिदोः शतहूदा यथा ॥ १४७७
१. 'तैलं पर्णेऽस्यास्तैलपर्णी' इति टीका. तिलपर्णी' ग-घ. २. 'द्विश्रामे' ग-घ. ३. 'परीपणः' ख. ४. इतः परम् 'दण्डे कूर्मे पाटशाटे पर्वरीणं तु पर्वणि' इति ख. ५. 'परीरणम्' ग-ध. ६. 'मीनानामयति मीनाम्रीणः' इति टीका. 'मीनाप्रीणः' ख; 'मीनास्त्रीणः' ग-ध. ७. 'दर्दराम्रो वृक्षभेदः' इति टीका. 'दर्दु. रासे' ख; 'दर्शरात्रे' ग-घ. ८. 'अपरावृत्ते' ग-घ. ९. 'वद्धे' ख. १०. 'संस्मृते' ख. ११. 'ऋद्धे' ग-ध. १२. 'अद्रौ' ख. १३. 'सरित्' ख.
१६
For Private and Personal Use Only

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180