Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलधौत रूप्यहेनोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने ॥ १४७८ कुमुदती कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपण्या पाटलाख्यद्रुमेऽपि च॥ १४७९ गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिगृही सत्री, चन्द्रकान्तं तु कैरवे । ॥ १४८० चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्या चित्रगुप्तस्तु कृतान्ते तस्य लेखके॥ १४८१ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे। दिवाकीर्ति पिते स्यादुलूकेऽन्तावसायिनि।। १४८२ धूमकेतू वह्नयुत्पातौ नन्द्यावर्तो गृहान्तरे । तगरेऽथा नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ॥ १४८३ नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि॥ १४८४ नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । निषितं वर्जिते स्याद्धतत्वचि लघूकृते ॥ १४८५ निराकृतिरस्वाध्याये निराकारनिषेधयोः।। प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः॥ १४८६ प्रणिहितं तु संप्राप्तनिहितयोः समाहिते। प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ॥ १४८७ प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मूण्डीयों तापस्यां मांसिकौषधौ ॥१४८८ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ बष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥ १४८९ प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥ १४९० प्राप्तचेष्टितयोझते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ॥
१४९१ कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने ॥ १४९२ अने चाथ, पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्लयां पशुपत्यधिदैवते ॥ १४९३ पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारापतः कलरवे गिरौ मर्कटतिन्दुके ॥ १४९४ पारापती तुलबलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिग्नागे जिनभेदे गणान्तरे ॥ १४९५ पुष्पदन्तौ च चन्द्रार्कावेकोक्त्याथ, पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च ॥१४९६ भोगवती तु सर्पाणां नगरे च सरित्यपि । रङ्गमाता जतुचुन्द्योलक्ष्मीपतिर्जनार्दने ॥ १४९७ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने चावनस्पतिर्दुमात्रके ॥ १४९८ विना पुष्पं फलेऽद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाने च वैजयन्तो गुहे ध्वजे ॥ १४९९ इन्द्रालये,वैजयन्ती त्वग्निग्रन्थपताकयोः । जयन्त्यां च समाघातस्वाहवे घातनेऽपि च ॥ १५०० समाहितः समाधिस्थे संश्रुतेऽथा समुद्धतः । अविनीते समुत्कीर्णे, समुद्रान्ता दुरालभा ॥१५०१ कार्पासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरद्भिदि ॥ १५०२ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि।। सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १५०३ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाभया। अनीकस्थो रक्षिवर्जे युत्खले वीरमर्दने ॥ १५०४ चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ॥ १५०५ ___ १. 'मुरा औषधिः' इति टीका. 'सुरा' ख-ग-व. २. 'स्वाधिष्ठे' ग-ध. ३. 'भेषजे' ग-ध. ४. 'लाभे चेष्टितयोः' ख-ग-घ. ५. 'अस्त्रान्तरे' ख. ६. 'पारमापतति पारापतः' इति टीका. 'पारावतः' ग-घ. ७. 'पारावती' ग. ८. 'चुन्दी कुटिनी' इति टीका. 'चेट्योः' ख. 'त्रुट्योः ग-घ. ९. अतः परम् 'शुभ्र. दन्ती पुष्पदन्तगजस्त्रियाम् । सुदन्त्यां च' ख. १०. इतः परम् 'सेनापतिगुहेऽध्यक्ष हिमारातिः खगेऽनिले' इत्यधिकः पाठः ख-पुस्तके. ११. 'युधः खलं रणभूमिः' इति टीका. 'पुंश्चले वीरमर्दले' ख; 'अप्यश्वत्थे वीरमर्दले' ग-ध.
For Private and Personal Use Only

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180