Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुःस्वरकाण्डः। भार्याटिको मृगभेदे भार्यया च विनिर्जिते । मरुवकः पुष्पभेदे मदनद्रौ फणिज्झके ॥ १३९८ मयूरकस्त्वपामार्गे मयूरकं तु तुत्यके । माणवकः कुपुंसि स्याद्वालहारभिदोरपि ॥ १३९९ मृष्टेरुकः स्यान्मृष्टाशे दानशौण्डेऽतिथिद्विषिः। रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥ १४०० राधरङ्कस्तु नासारे सीकरे जलदोपले । लालाटिकः स्यादोश्लेषभेदे कार्याक्षमेऽपि च ॥ १४०१ प्रभो वदर्शिनि च लेखीलकस्तु तत्रयः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥ १४०२ लेखहारे वर्तरूकः काकनीले जलावटे । वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ १४०३ वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । संवर्तुले च भित्तौ च विनायको गणाधिपे ॥ १४०४ बुद्धे ताये गुरौ विघ्ने वितुन्नकं तु धान्यके । झाटामलौषधौ चाफि विदूषकोऽन्यनिन्दके ॥१४०५ क्रीडनीयकपात्रे च विशेषकस्तु पुण्डके । विशेषाध्यायके चापि वृन्दारको मनोरमे ॥ १४०६ सुरे श्रेष्ठो बृहतिका स्यादुरुवस्त्रभेदयोः । वैतालिकः खेट्टताले मङ्गलपाठकेऽपि च ॥ १४०७ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वेश्यापुत्रे च शूद्रतः ॥ १४०८ शतानिको मुनौ वृद्ध शालावृको वलीमुखे । सारमेये शृगाले च शिलाटकस्तिलाट्टयोः ॥१४०९ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । संघाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके १४१० संतानिका क्षीरशरे मर्कटस्य च जालके । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ॥ १४११ सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षपणके संन्यस्ते भ्रान्तिजीविनिः ॥ १४१२ सोमवल्कः काले स्याद्वलक्षखदिरद्रुमे । सौगन्धिको गन्धवणिक्सौगन्धिकं तु कत्तॄणे ॥ १४१३ गन्धोत्पले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भल्लाके चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे॥ १४१४ अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके । गडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ॥ १४१५ गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थनि ॥१.४१६ व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः ॥१४१७ शिलीमुखोऽलौ बाणे, चापवर्गस्त्यागमोक्षयोः। क्रियावसाने साफल्येऽप्यभिषङ्गः पराभवे ॥१४१८ आक्रोशे शपथो चेहामृगः स्याद्रूपकान्तरे । वृके जन्तौ. चोपरागो राहुग्रस्तार्कचन्द्रयोः ॥ १४१९ विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ च रोगभेदे च कटभङ्गो नृपात्यये ॥ १४२० हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । स्वातव्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ॥१४२१ लेखहारे मल्लनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥ १४२२ संप्रयोगो निधुवने संबन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ॥ १४२३ १. भामटति भार्याटिकः' इति टीका. 'भार्याढिकः' इति ग-घ. २. 'नागभेदे' ख; 'मुनिभेदे' ग-घ. ३. अस्य स्थाने 'मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च' इत्यधिकः पाठ उपलभ्यते ख-पुस्तके. ४. 'शीकरे ख-ग-घ. ५. 'आश्लेषे भवे' ग-घ. ६. 'लेखयति लेखं लपति वा लेखीलकः' इति टीका. 'लेखनिकः' ग-घ. ७, 'काकनीलो वृक्षभेदः' इति टीका. 'काकनीडे' ख-ग-घ. ८. 'उरुः सक्थि' इति टीका. 'दारु वस्त्र' ग-घ. ९. 'खेडेन क्रीडया तालः' इति टीका. 'खड्गताले' ख; 'खड्जताले ग-घ. १०. विदिह्यते पनि स्वार्थोऽणि के च वैदेहकः' इति टीका. 'वैदेहिक:' ख. ११. 'शिलाट्टयोः' ग-घ. १२. इतःपरम् 'शृङ्गाटिका शिवायां स्यात्रासादपि पलायने' इति ख. १३. 'संतनोति संतानिका' इति टीका. 'शन्तानिका' ग-घ. १४. 'क्षीरशर आमिक्षा' इति टीका. 'हीरराजे' ग-ध. १५. 'कालो वृक्षः' इति टीका. 'कटफले' ख-ग-घ. १६. 'अग्निशाखा ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180