Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः । ५१ सस्तु मौ की कसमस्थानि । तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ॥ १३४९ त्रिस्रोता जाह्नवीसिन्धुभिदोरथ दिवौकसौ । चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके ।। १३५० मार्कण्डे शाल्मलित नभसस्तु नदीपतौ । गगने ऋतुभेदे च पनसः कपिरुग्भिदोः || १३५१ कण्टके कण्टकिफले प्रचेता वरुणे मुनौ । हैष्टे पायसः श्रीवासे, पायसं परमान्नके ॥ १३५२ बीभत्सो विकृते क्रूरे रसे पार्थे घृणात्मनि । बुक्कसी कालिकानीत्योबुक्कसः श्वपचेऽधमे ||१३५३ मानसं स्वान्तसरसो रभसो वेगहर्षयोः । राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी ॥ १३५४ दिवि भुव्युभयचापि लालसो लोलयाच्ञयोः । तृष्णातिरेक औत्सुक्ये वरीयान्श्रेष्ठयोगयोः १३५५ अतियून्यतिविस्तीर्णे वायसस्वगुरौ द्विके । श्रीवासे वायसी काकोदुम्बरी कावमाच्यपि ॥ १३५६ वाहसोऽजगरे वारिनिर्याणे सुनिषण्णयोः । विलासो हावे लीलायां विहायो व्योमपक्षिणोः १३५७ श्रीवासः स्याद्वृकधूपे कमले मधुसूदने । श्रेयसी गजपिप्पल्यामभयारास्त्रयोरपि ॥ समासः समर्थनायां स्यात्संक्षेपैकपद्ययोः ।। सप्ताचिः क्रूरनेम साधीयानतिशोभने ॥ १३५९ अब साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धाष्टर्ये, सारसं सरसीरुहे ॥ १३६० सारसः पुष्कराख्येन्द्राः सुमनाः प्राज्ञदैवयोः । जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि १३६१ सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले । अत्यूहा तु नीलिकायामाग्रहो ऽनुग्रहे ग्रहे ॥ १३६२ आसङ्गाक्रमणयोश्चाप्यारोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि ।। १३६३ कहो भण्डने खड्गको समरदियोः । कटाहः स्यात्कूर्मपृष्ठे कर्परे महिषीशिशौ ॥ तैलादिपापात्रे च दात्यूहः कालकण्ठके । चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे, ॥ १३६५ १३५८ १३६४ 93 १३६७ १३६८ निर्यूहो द्वारि निर्यासे शेखरे नागदन्तके । निरूहो निश्चिते तर्फे वस्तिभेदेऽथ निग्रहः ॥ १३६६ बन्धके भर्त्सने सीन्नि, प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मी सुवर्णहलिपादपे ।। बन्धने वन्द्यां प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ॥ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भः वैराहो नणिके किरौ ॥ १३६९ गिरौ विष्ण, वाराही गृष्टिभेषजे । मातर्यपि, विदेहस्तु निर्देहे मैथिलेऽपि च ॥ १३७० विग्रहो धि विस्तारे प्रविभागशरीरयोः । संग्रहो बृहदुद्धारे ग्राहसंक्षेपयोरपि । || सुवस्तु सम्यग्व सुबहा लकीदुमे । रास्नाशेफालिका गोधाद्येलापणिकासु च ॥ इत्याचार्य हेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डस्तृतीयः । १७ For Private and Personal Use Only १३७१ १३७२ १. 'कीकसकास्थिनि' घ-पुस्तक एवं पाठ उपलभ्यते. २. 'तामस्ते स्यात् ' ग. ३. 'मार्कण्डेये' ग घ ४. 'हृष्टे पायसः पायसं श्रीवासपरमान्नयोः ' ग-व-पुस्तक एतादृश: पाठ उपलब्ध: ५. 'विस्तारे' ख. ६. 'कावमाची औषधीभेदे' इति टीका. 'काकमाची' ख ग घ ७. 'दुष्कृत' गै घ. ८. 'द्वेषे' ग घ ९. 'पक्षिशीतांश्वोः ' ग घ . १०. 'स्यात्सुमधुरे सुरसा त्वौषधीभिदि । अत्यूहस्तु मयूरे स्यादत्यूहा निलिकौषधौ ॥ आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च। आरोहो दैर्ध्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि || आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे । ' ख- पुस्तकस्थोऽयं पाठः. ११. 'युद्धवराटयोः ' ख. १२. 'राढो देशविशेष:' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'निर्व्यूहो द्वारि' ग-घ. १४. 'कृततमालवृक्ष:' इति टीका. 'सुवर्णे हरिपादपे' ख. १५. 'वृणोतीति वराहः इति टीका. 'वाराहः' ग-घ. १६. 'नाणकं रूपकादि' इति टीका. 'नागके' ग घ १७. इतः परम् 'वैदेही पिप्पलीसीतारोचनासु वणिस्त्रियाम्' क ख १८. 'शल्लकीद्रुमे' ग घ १९. 'पटोली' ख.

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180