Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः । १२१८ १२१९ १२२१ १२२२ १२२३ १२२८ १२३० लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे, सिन्दूरं नागसंभवे ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनीधातकी सुन्दर्यङ्गनायां द्रुमान्तरे। ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् || १२२० वर्णसंकरसंभूतस्त्रीमैहल्लिकयोरपि । सौवीरं काञ्जिकास्रोतोऽञ्जनयोर्बदैरीफले ॥ स्यादर्गलं तु कैलोले परिधेऽप्यनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ व सर्जरसे चौप्यवेलस्तु स्यादपह्नवे । अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ अचला भुव्यञ्जलिस्तु कुडवे करसंपुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ।। १२२४ आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः । इल्वलास्तारक भेदेऽप्युपलो प्रावरत्नयोः १२२५ उपला तु शर्करायामुत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि ॥ १२२६ शृङ्गारे विशदे दीप्तेऽप्युत्तालस्वरिते कपौ । श्रेष्टोत्कटकरालेषूत्फुलः स्त्रीकरणान्तरे || १२२७ विकस्वरोत्तालयोश्च, कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ॥ कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः । कुर्कुरे मुनिभेदे च कपिला शिंशिपातरौ || १२२९ पुण्डरीककरिण्यां च रेणुकागोविशेषयोः । कपालं कुष्ठरुग्भेदे घटादिशकले गणे ॥ शिरोस्थान कन्दलं तु नैवाङ्करे कलध्वनौ । उपरागे मृगभेदे कैलापे कदली द्रुमे ॥ करालो रौद्रतुङ्गोरुध्यैणतैलेषु दन्तुरे । करालं तु कुठेरे स्यात्कम्बलः कृमिसास्त्रयोः || नागप्रभेदे प्रावारे वैकक्ष्ये, कम्बलं जले | कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ॥ १२३३ रम्भायां वैजयन्त्यां च कामलः कामिरेगयोः । मरुदेशेऽवतंसे च काकोलो मौकलौ विषे १२३४ कुला काहलंतु स्वाशे चाव्यक्तवाचि च । शुष्के च वाद्यभेदे च काहली तैरुणस्त्रियाम् १२३५ किट्टास्तु लोहगूथे ताम्रस्य कलशेऽपि च । कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः ।। १२३६ पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च कुम्भिलो झषचौरयोः ।। १२३७ श्लोकछायाहरेश्याले कुद्दालो भूमिदारणे । युगपत्रेऽथ कुटिलं भङ्गुरे, कुटिला नदी ।। १२३८ कुण्डलं वलये पाशे तौङ्के कुण्डली पुनः । कीचनद्रौगुडूच्यां च कुन्तलो हलकेशयोः ।। १२३९ कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले । शङ्कुसंयुक्त गर्ते च कुलालो वूकपक्षिणि ॥ १२४० कुकुभे कुम्भकारे च कुचेलः स्यात्कुवाससि । कुचेला र्चेि बद्धकय केवलं वेककृत्स्नयोः॥१२४१ निर्णीते कुहने ज्ञाने. केवली ग्रन्थभिद्यपि । कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।। १२४२ ग्रन्थिलो ग्रन्थिसहिते विकतकरीरयोः । गरलं पन्नगविषे तृणपूलकमानयोः ॥ १२४३ गन्धोली वरटाट्योर्भद्रायामथ गोकिलः । मुसले लाङ्गले चापि, गोपालो गोपभूपयोः ।। १२४४ १२३१ ू १२३२ १. 'रोचना' ग घ २. 'महलक' ख; 'महलीक' ग. ३. 'वर्वरी' ख. ४. 'दण्डोर्मि' ख. ५. 'था' ग घ. ६. इतः परम् ‘अमला कमलायां स्यादमलं विशदेऽभ्रके' ख. ७. 'व्योम्नि' ख. ८. 'कुकुरे' ख; 'कुक्कुरे' ग-घ. ९. 'नवाङ्कुरे कल' ख; 'नवाङ्कुरे कर' ग घ १०. 'कपाले कदली' ख. ११. 'त्रण' ख; 'धूण' ग घ. १२. 'कुठारे' ग घ. १३. 'भृशे खले' ग घ १४, 'असंव्यक्तवा' ख. १५. 'वरुण' ख. १६. 'तोये' ग ध . १७. 'विन्ने' ग-घ. १८. 'कदलीफले' ग घ १९. 'चौरशालयोः ' ग घ २०. 'युगपात्रे' ग घ २१. 'ताटङ्के' ख-ग-घ. २२. ‘काञ्चनाद्रौ' ख. २३. 'कुकुभे' ग घ २४. 'स्यात् ' ख; 'त्वविकयों च' गग्घ. २५. 'निष्णाते' ख. २६. 'शच्यो' ख; 'शुण्ठ्यो' ग घ २७. 'नृपगोपयोः ' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180