Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
४५
११८९
११९६
११९७
११९८
११९९
मधुकुकुटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे / || मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ११९० . पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ११९१ तथा व्रीहिविशेषेऽपि मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि' ।। ११९२ मयूरः केकिचूडाख्यैौषधेऽपामार्गकेकिनोः । महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे ॥ ११९३ वल्ल स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ, मार्जारः स्यात्खयांशबिडालयोः ।। ११९४ मिहिरोssम्बुदेबुद्धे, मुद्गरः कोरकास्त्रयोः । लोष्ठादिभेदने चापि मुहिरो मूर्ख कामयोः ॥ ११९५ मुदिर: कामुके मेघे मुकुरो मकुरो यथा । कुलालदण्डे बेकुले कोरकादर्शयोरपि ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके । । रुधिरं घुसृणे रक्ते, रुधिरो धरणीसुते ॥ वैल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । । वल्लूरं तु वनक्षेत्रे वाहनोपरयोषिति ।। शुष्क मां से कोलमांसे वरत्रा वर्तिकक्षयोः । वागरो वारके शाणे निर्नरे वाडवे वृके ॥ मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च । वासरो रागभेदेऽह्नि, वार्दरं कृमिजे जले || काकचिम्ब्याश्वबीजे वाग्दक्षिणावर्तशङ्खयोः । वासुरा वासिताराज्योर्भुवि विष्टर आसने ॥ १२०१ पादपे कुशमुष्टौ च विस्तारौ स्तम्बविस्तृती । विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ॥ १२०२ विकारो विकृत रोगे विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे / १२०३ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । । विधुरं स्यात्प्रविश्लेषे विकले, विधुरा पुनः || १२०४ सालायां विसरस्तु समूहे प्रसरेऽपि च । शबरो म्लेच्छ भेदेऽप्सु हरेऽथ शम्बरं जले || १२०५ चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ ॥ शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेsपि च । ॥ शर्वरी निशि नार्यां च शक्करी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे || १२०८ शावरं घातुके ध्वान्ते । शावरो रोधपापयोः । अपराधे शार्वरी तु शूकशिम्ब्यथ । शाक्करम् १२०९ छन्दोभिश्छीकरस्तूक्षा शालारं पक्षिपञ्जरे । सोपान हस्तिनखयो: । शिखरं पुलकाप्रयोः ॥ १२१० पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षामे पर्वताग्रे च शिशिरः शीतले हिमे ।। १२११
१२००
१२०६ १२०७
१२
१७
1
ऋतुभेदे शिलिन्ध्रस्तु तरुमीनप्रभेदयोः ॥ शिलिन्धं कदलीपुष्पे कवक त्रिपुटाख्ययोः ॥ १२१२ शिलिन्धी विहगी गण्डूपदीमृदथ, शीकरः । वातास्तजलेऽम्बुकणे, शुषिरं वाद्यगर्तयोः ॥ १२१३ शुषिisit सरन्ध्रे च शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसंभवे ॥ १२१४ चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे । संगरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ १२१५ संगरं तु फले शैम्याः संभारः संभृतौ गणे । । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ १२१६ गुणभेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ १२१७
१. 'खट्टाङ्गवि' ख; 'खट्टाशवि' ग घ २. 'च कुले' ग घ. ३. 'वलुरं कु' ग घ ४ 'निर्नरो रवितुरगः ' इति टीका. 'नगरे वाडवेऽष्टके' ख; 'निर्नये वाड' गन्घ. ५. 'स्याद्द' ग घ ६. 'वासरा' ग घ ७. 'रागभेदे' ख. ८. 'चित्रबौ' ख. ९. 'शिम्ब्यां च ' ग घ १०. 'शार्करस्तूक्षा' ग घ ११. 'गिरिवृक्षाग्रकक्षासु' ख. १२. 'शिलीन्ध्रस्तु' ग घ . १२. ' शिलीन्ध्रं' ग घ १४. 'शिलीन्ध्री' ग घ १५. 'वातास्तेऽम्बुकणे शारे' ख. १६. 'राज' ग घ १७. इतः परम् 'संस्कारः प्रतियले स्यात्संकल्पेऽनुभवेऽपि च । सामुद्रं देहलक्षणे समुद्रलवणेऽपि च' ख. १८. 'प्रस्तरेऽध्वरे' ग घ १९. 'कृते' ग घ २०. 'सभ्यां' गन्ध. २१. 'तु' ग घ .
For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180