Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः । ११३९ ११४५ तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभीकर्णिकारेषु कटप्रूरक्षदेवने ॥ विद्याधरे रुद्रेकान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः कानने विशेषयोः ॥ काश्मीरं पुष्करमूले टङ्ककुङ्कमयोरपि । कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ॥ किर्मीरः शवले दैये किशोरो हयशावके । सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च ॥ ११३८ कुहरं गहरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः वा कुबेरस्तु धनदे नन्दिपादपे ।। कुर्वनुकणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जात्यक, कुमारी खपराजिता । नदीभिर्द्रौमितरणी कन्यकानवमाल्युमा ॥ जम्बूद्वीपविभागश्च कुटारं केवले रते । कुअरोऽनेकपे के कुञ्जरा धातकीद्रुमे ॥ पाटलायां कुठारुर्दुकीशयोः कूबरः पुनः । कुब्जे युगंधरे रम्ये, केसरी नागकेसरे ॥ तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि || केदार: क्षेत्रभिद्यावाले शङ्करशैलयोः । । केनारः कुम्भिनरके शिरःकपालसंधिषु ॥ केटि: शक्रगोपे स्यान्नकुले पाकशासने । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।। ११४६ खर्परस्तस्करे भिक्षापात्रे धूर्तकपालयोः । खपुरो मस्तके पूगे लसके खपुरं घंटे ॥ ११४७ खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे ॥। ११४८ खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खितिरस्तु शिवाभेदे खट्वाङ्गे वारिवलिके ।। ११४९ खिराद्बहुत्वे च गह्वरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद्वर्गरी तु मन्थनी ॥ ११५० गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ॥ ११५१ मुस्तके द्वार पूरे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके, चन्दिरश्चन्द्रहस्तिनोः ॥ चत्वरं स्यात्पथां श्लेषे स्थण्डिङ्गणयोरपि । चङ्कुरः स्पन्दने वृक्षे चतुरो नेत्रगोचरे ॥ ११५३ चाटुकारे चक्रगण्डावपि चातुरको यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे || चिकुरोsat गृहे बौ केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽनौ परश्वधे ।। करवाले च रज्जौ च छिंवरो वैरिधूर्तयोः । छत्वरं छेदनद्रव्ये | जठरः कुक्षिद्धयोः ॥ ११५६ कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ॥ ११५७ जलेन्द्रो जम्भम्भोधौ वरुणेऽप्यथ झर्झरः । वद्ये नदे कलियुगे झलरीवत्तु झलरी ॥। ११५८ वाद्यभेदे केशचक्रे टङ्कारो ज्योरवेऽद्भुते । प्रसिद्धौ चाथ टगरटेंङ्कणकेकराक्षयोः॥ P ११५२ ११५४ ११५५ * ११५९ टट्ट नृताख्याने लम्पापटहवाद्ययोः । । तमिस्रं तिमिरे को तमिस्रा दर्शयामिनी ॥ ११६० For Private and Personal Use Only ४३ ११३५ १९३६ ११३७ ११४० ११४१ ११४२ ११४३. ११४४ १. 'शणजा' ग-घ. २. 'कर्चूरं श...तालयोः । कठोरौ पूर्णकठिनौ' ख. ३. 'अब्ज' ग घ. ४. 'पुष्करे मूले' ख, 'पौष्करे मूले' ग घ ५. 'जानुकफोणी' ग घ ६. 'रामतरण्योषधिः' इति टीका. 'तरुणी' ख ग घ . ७. 'कुटीरं कम्बले' ख; 'कुटीरं' ग घ ८. 'कोशे' ख. ९. 'कीटयोः ख. १०. ' केटति केटिरु: सिम्रुगे . रुनमेर्वादयः' इति टीका. ११. 'कैटिरः श' ख; 'कोटिरः श' मेदिन्याम्. 'पुष्करिण्या नगर्याः पाटके एकदेशे' इति टीका. १२. 'खर्पर' ख. १३. 'घठे' ग. १४. 'वास्तुके' ख. १५. 'खिङ्खिरा' ख; 'खिङ्खिरी' ग-घ. १६. ‘अङ्गनयो' ग घ १७. 'चाटुकारे बुधे चक्रगण्डे चा' ख; 'चटुकारे' ग घ. १८. 'छित्वरो दैत्य' ख; 'छिदुरो वै' ग व. १९. 'वृद्ध' ख. २०. ' वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी' ख; 'वाद्यभाण्डे . कलियुगे झल्लरीवत्तु झिल्लरी' ग घ २१. 'केशवक्रे' ग घ २२. 'भवेऽद्भु' ख. २३. 'टङ्कने केकराक्षके' ख; 'टङ्कणेकेकराक्षके' ग-घ.

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180