Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे । बिल्वे मुनौ च शालेयं शतपुष्पाहयौर्षेधौ ।। ११०७ क्षेत्रे च शालिधान्यस्य, शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदे केशे, शैलेयं शैलसंभवे ॥ ११०८ सिन्धूत्थे तालपण्या च,शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः ॥ ११०९ सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे, संस्त्यायो विस्तृतौ गृहे ॥ १११० संनिवेशे, संनयस्तु समवायानुसैन्ययोः । [सामर्थ्य योग्यताशक्त्योः सौरभ्यं गुणगौरवे ॥ ११११ सौगन्ध्यं चारुतायां च हिरण्यं पुनरक्षये । प्रधानधातौ कनके मानभेदे कपर्दके ॥ १११२ द्रविणाकुप्ययोश्चापि, हृच्छयो मन्मथात्मनोः ।] हृदयं वक्षसि स्वान्ते वृक्कायाममरः सुरे॥ १११३ सुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती । स्थूणा दूर्वा गडूची,चान्तरं रन्ध्रावकाशयोः ॥१११४ मध्ये विनार्थे तादर्थे विशेषेऽवसरेऽवधौ । आत्मीयात्मपरीधानान्तधिबाह्येष्वथावरम् ॥ १११५ चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः । अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः ।। १११६ गगने धर्मतपसोरध्वरे मूलकारणे | अधरोऽर्ध्वहीनोष्ठेष्वम्बरं व्योमवस्त्रयोः ॥ १११७ कर्पासे सुरभिद्रव्येऽररं छदकपाटयोः । अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ १११८ अजिरं दर्दुरे कार्य विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽग्नावङ्गारो लातभौमयोः ॥ १११९ अण्डीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगरौ लघौ ॥ ११२० शिंशपायमिथाहारो हार आहरणेऽशने । आसारो वेगवद्वर्षे सुहृदलप्रसारयोः॥ ११२१ आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेधिकरणेऽप्याकरो निकरे खनौ ॥ ११२२ इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि । पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका ॥ ११२३ ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुन्दरणयोरुत्तरं प्रवरोर्ध्वयोः ।। ११२४ उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे । उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् ॥ १२२५ दातोर्वरा तु भूमात्रे सर्वसस्थाढ्यभुव्यपि । ऋक्षरं वारिधारायामृक्षरः पुनर्ऋत्विजिः॥ ११२६ एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे च कररः खगे ॥ ११२७ करीरे क्रकचे दीने, कर्बुरं काञ्चने जले । कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे ॥ ११२८ विवरे च गुहायां च. कर्करो मुकुरे दृढे । कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ११२९ कर्परस्तु कटाहे स्याच्छवभेदकपालयोः । कङ्करं कुत्सिते तक्रे कडारो दासपिङ्गयोः॥ ११३० केआरः कुअरे सूर्ये जरठे द्रुहिणे मुनौ । करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः॥ ११३१ कलत्रं श्रोणी भार्यायां दुर्गस्थाने च भूभुजाम् । कटित्रं तु कटीवस्त्रे रसनाचर्मभेदयोः ॥] ११३२ कच्छरः पुंश्चले पामासहिते कच्छुरा सेंढी । दुःस्पर्शा शेकशिम्बी च कवरं लवणाम्लयोः ॥११३३ कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे । कन्धरा तु शिरोधौ स्यात्कशेरु पृष्ठकीकसे ॥११३४ १. 'विटे' ख. २. 'औषधे' ख-ग-घ. ३. 'शालिधैन्यस्य' ख. ४. धनुचिहान्तर्गतपाठो ग-ध-पुस्तकयोस्त्रुटितः. ५. 'भानभे' ख. ६. 'आत्मात्मीयप' ख; 'आत्मीयान्तःप' ग-ध. ७. 'अपामार्गे' ग-घ. ८. 'अम्बरे' ख. ९. 'अन्तर्द्धि' ख. १०. 'कार्पासे सुरभिद्रव्ये रदच्छदकपापयोः' ग-घ. ११. 'रोम्नि' ग-घ. १२. 'रास्योः ' ग-घ. १३. 'अथावीरा नारीपतिसुतोकिता । रजसासंयुताप्युक्ता' ख. १४. 'वेल' ख. १५. 'प्रवणोर्ध्व' ग-घ. १६. 'क्रकरः' ग-घ. १७. 'कन्दुरेऽङ्करे' ग-घ. १८. 'ककरं' ख. १९. धनुश्चिन्हान्तर्गतपाठः ख-पुस्तके त्रुटितः. २०. 'शढी' ख; 'शटी' ग घ. २१. 'सूक' ख-ग-ध. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180