Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यक्काण्डः ।
३९
९८९
1
९९३
९९४
प्राकारायं कपिशीर्ष क्षौमाट्टाट्टालकाः समाः । पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ परिकूटं हस्तिनखो नगरद्वारकूटके । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः ॥ ९८२ पदव्येकपदी पद्या पद्धतिर्व वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्धा निगमः सृतिः ॥ ९८३ सत्पथे स्वतितः पन्था अपन्था अपथं समे । व्यधो दुरध्वः कदध्वा विपथं कापथं तु सः ॥ ९८४ प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु संधिला स्याद्रूढमार्गो भुवोऽन्तरे ||९८५ चतुष्पथे तु संस्थाने चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारुपथो गजाद्यध्वा त्वसंकुलः ॥ ९८६ घण्टापथः संसरणं श्रीपथो राजवर्त्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः || २२ ९८७ विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्ग्य शृङ्गाटं बहुमार्गी तु चत्वरम् ॥ ९८८ स्मशानं करवीरः स्यात्पितृप्रेताद्वैनं गृहम् । गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ मन्दिरं सदनं सद्म निकाय्यो भुवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ।। ९९० धिष्ण्यमावसथं स्थानं परत्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् || ९९२ उपकारिकोकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हर्म्य तु धनिनां गृहम् ॥ मठाव सध्यावसथाः स्युछात्रत्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारो जिनसद्मनि ॥ गर्भागारेऽपवरको वासौः शयनास्पदम् । भाण्डागारं तु कोशः स्याच्चन्द्रशाला शिरोगृहम् ॥ ९९५ कुप्यशाला तु संधानी कायमानं तृणौकसि । होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग्घविर्गृहात् ॥ ९९६ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशालाय त्रगृहमरिष्टं सूतिकागृहम् ॥ २९९७ 'सूदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा ॥ संदानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गर्तिका ॥ ९९९ नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः || १००० आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः । । प्रपा पानीयशाला स्थागञ्जा तु मदिरागृहम् ॥ १००१ पक्कणः शवरावासो घोषस्त्वाभीरपल्लिका । पुण्यशाला निषद्याट्टो हट्टो विपणिरापणः ॥ वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तर्निहित कीकसम् ॥ देवी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलजं प्रतिहारो द्वाद्वरेऽथ परिघोऽर्गला || साल्पा त्वर्गलिका सूचिः कुचिकायां तु कूर्चिका । साधारण्यङ्कटचासौ द्वारयत्रं तु तालकम् ||१००५ अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतितात्यपि । तिर्यग्द्वारोर्ध्वदारूत्तरङ्गं स्यादररं पुनः ॥ ९८१००६ कंपाटोsररिः कुवाटः पक्षद्वारं तु पेंक्षकः । प्रच्छन्नमन्तर्द्वारः स्याद्वहिर्द्वारं तु तोरणम् ॥ १००७ तोरणोर्ध्वे तु माङ्गल्यं दाम वन्दनमालिका | स्तम्भादेः स्यादधोदारौ शिला नासोर्ध्वदारुणि||१००८ गोपासनी तु वलभीछादने वऋदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ प्राणः प्रघणोलिन्दो बहिर्द्वारप्रकोष्टके । कपोतपाली विटङ्कः पटलछदिषी समे ॥ नीव्रं वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकोऽथान्नकोष्टकः || १०१२
९९८
il
१००४
१००९
१०१०
जाय
For Private and Personal Use Only
१००२
१००३
१. 'पथि'शब्दः स्वतिभ्यां परः २. वन- गृहशब्दौ पितृ-प्रेतशब्दाभ्यां प्रत्येकमन्वेति ३. धाममपि ४. उपकपि. ५. प्रसादनोऽपि ६. शान्तीगृहमपि ७ अङ्गनमपि ८. कवाटमपि. ९. खटक्किकापि

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180