Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ ८१ अभिधान संग्रह: - ७ अभिधानचिन्तामणिपरिशिष्टः । लपितोदितभणिताभिधानगदितानि च । हूतौ हकारकारौ च चण्डालानां तु वल्लकी ॥ काण्डवीणा कुवीणा च डक्कारी किंनरी तथा । सारिका खुडणी चाथ दर्दरे कलसीमुखः || ८२ सूत्रकोणो डमरुकं समौ पणवर्किकणौ । शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दलः ॥ काहला तु कुहाला स्याच्चैण्डको लाहला च सा । संवेशप्रतिबोधार्थी द्रगडकावुभौ | देवतार्चनतूर्ये तु धूमलो वलिरित्यपि । क्षुल्लकं मृतयात्रायां मङ्गले प्रियवादिका ॥ रणोद्य वर्धतूरो वाद्यभेदास्तथापरे । डिण्डिमो झर्झरो मस्तिमिला किरिकिञ्चिका । टैट्टरी वेया कलापूरादयोऽपि च । भयंकरे तु डमरमाभीलं भासुरं तथा ॥ फुलकं मोहो वीक्ष्यो लोतस्तु दृग्जले । निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका ॥ ८८ आकारगूहने चावकटिकावकुठारिका । गृहजालिकाथ सूत्रधारे स्याद्दीर्घदर्शकः ॥ पूज्ये भैरटको भट्टः प्रयोज्यः पूज्यनामतः ॥ ८९ ९० इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवकाण्डो द्वितीयः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir छेकालच्छेकिलौ छेके/काहलोऽस्फुटभाषिणि । मूके जडकडो मूर्खे खनेडो नामवर्जितः ।। परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते । क्षुद्रो हीनश्च दीनच भाटिस्तु गणिकाभृतौ ॥ ॥ * For Private and Personal Use Only ८३ ८४ ८५ ८६ 62 ९१ ९२ ९४ ९५ तु चक्षुद्रप्रखलौ खले । चोरे तु चोरडो रात्रिचरो याच्या तु भिक्षणा || ९३ अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ । भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनासवाः ॥ अपूपे पारिशालोऽथ करम्बो दधिसक्तुषु । इण्डेरिका तु वटिका शष्कुली वर्धलोटिका ॥ पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी । समिता खण्डाज्यकृतौ मोदको लड्डुकञ्च सः ॥ एलामरिचादियुतः स पुनः सिंहकेसरः । लाजेषु भरुडोद्भूषर्खेदिकापरिवारकाः ।। दुग्धे योग्यं बॉलसात्म्यं जीवनीयं रसोत्तमम् । सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥ ९८ श्रीमङ्गत कटुरसायणे । अर्शोघ्नं परमरस: कुल्माषाभिषुते पुनः ॥ ९६ ९७ ९९ १०० जगल गृहाम्बु मधुरा चाथ स्यात्कुस्तुम्बुरुरल्लुका । । मरिचे तु द्वारवृत्तं मरीचं वलितं तथा ॥ पिप्पल्यामोषेणा शौण्डी चपला तीक्ष्णतण्डुला । ऊँषणा तण्डुलफ़ला काला च कृष्णतण्डुला ॥ १०१ जीरे जीरणजरणौ हिङ्गौ तु भूतनाशनम् | अगूढगन्धमत्युग्रं / लिप्सौ लालसलम्पटौ ॥ १०२ लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना । पूजा त्वपचितिरथा चिपिटो नम्रनासिके ॥ १०३ पङ्गुलस्तु पीठसर्पी किलीतस्त्वल्पवर्ष्मणि । सर्वे ह्रस्वोऽनेडमूकस्त्वन्धे न्युजस्त्वधोमुखे पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः । कफे सिंहानकः खेटः स्यात्कूकुदे तु कूपदः ॥ पारमितोऽथ कायस्थः करणोऽक्षरजीविनि । क्षमे समर्थोऽलंभूष्णुः पादातपदगौ समौ ॥ जाम्बूलमालिकोद्वा/ वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे ॥ स्यादिन्द्राणीमहे हेलिरूलुलुर्मङ्गलध्वनिः । स्यात्तु स्वस्त्ययनं पूर्णकलसे मङ्गलाह्निकम् ॥ शान्तिके मङ्गलस्नानं वारिपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥ 1141 २०४ १०५ १०६ १०७ १०८ १०९ १. 'ऋकिणौ' ख. २. 'चन्द्र' ख. ३. 'क्षुण्णकम्' क. ४. 'लुञ्चिका' ख. ५. 'ढड्डूरी' ख. ६. 'वीक्ष: ' ख. ७. 'भटरक' इति प्रतिभाति 'भट्टारक' इति ख. पुस्तके पाठ : ८ 'दीनश्च नीचश्च' ख. ९. 'अस्तु' क. १०. ‘अर्धमोटिका' ख. ११ ' धृतोत्प्रणी' ख. १२ 'खटिका' क १३ 'बलसात्म्यम्' क १४ 'ऊषणा' क. १५ 'उषणा' ख १६ 'जीरेण' क. १७ 'किरातः ' क.

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180