Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कन्या नार्यां कुमार्यां च राश्योषधिविशेषयो । कक्ष्या गृहप्रकोष्ठे स्वात्सादृश्योद्योगकाश्चिषु ॥३५७ वहतिकेभनाड्योश्च कार्य हेतौ प्रयोजने । कायः कदैवते मूर्ती संघे लक्ष्यस्वभावयो॥ ३५८ कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः। काव्यं ग्रन्थे' काव्यः शुक्रे कांस्यं तैजसवाद्ययोः।। पानपात्रे मानभेदे। क्रिया कारणचेष्टयोः । कर्मोपायचिकित्सासु निष्कृतौ संप्रधारणे ॥ ३६० अर्चाप्रारम्भशिक्षासु।कुल्यं तु कुजलेऽस्थनि । सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ॥ ३६१ कृत्यो विद्विषि कार्ये चा कृत्या स्यादेवता क्रिया।। गव्यं क्षीरादिके ज्यायांरागवस्तुनि गोहिते३६२ गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः । गुह्यमुपस्थे रहस्ये गृह्यं तु मलवमनि॥ ३६३ गृह्योऽस्वैरिणि पक्ष्ये च गृहासक्तमृगाण्डजे।। गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ॥ ३६४ गोप्यौ दासेरगोप्तव्यौ, चयः प्रकारपीटभूः । समूहोऽप्यथा चव्या स्याञ्चविकाशतपर्वयोः ॥ ३६५ चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि । चैत्यं जिनौकस्तद्विम्बं चैत्यो जिनसभातरुः ॥३६६ उद्देश्यवृक्षे चोद्यं तु प्रेर्ये प्रश्नेऽद्धतेऽपि च । छाया पतौ प्रतिमायामर्कयोषित्यनातपे ॥ ३६७ उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ।। जयो जयन्ते विजये।जयोमा तत्सखी तिथिः ३६८ पथ्या जयन्त्यग्निमन्थो। जन्यो जामातृवत्सले । जनके जननीये च नवोढानुचरादिषु॥ ३६९ जन्यं कौलीने युध्य? जन्या मातृसखीमुदोः । त्रयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि ॥ ३७० ताय॑स्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तायं तु रसाञ्जने ॥ ३७१ तिष्यः पुष्पवत्कलौ भेतिष्या खामलकीतरौ । द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः।। ३७२ विनये भेषजे रीर्याः दस्युः प्रत्यर्थिचोरयोः।। दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ॥ २७३ विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः । द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ॥ ३७४ दूषणीये चाक दैत्योऽसुरे दैत्यासुरौषधौ । धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ॥ ३७५ धान्यं तु ब्रीहौ धान्याको धिष्ण्यं स्थानोडुवेश्मसु ।बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्युतभिदो पथ्यं हिते पथ्या हरीतकी। पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोको पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः॥ ३७८ प्रियो वृद्धयौषधे हृचे पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्म पूज्यः श्वशुरवन्धयों: ।। ३७९ बल्यं रेतोबलकृतोभयं भीतौ भयंकरे । कुब्जकपुष्ये भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३८० सत्ये भाविनिा भव्यस्तु कर्मरङ्गतरौ सति।। भव्योमाकरिपिप्पल्योभर्भाग्यं कर्म शुभाशुभम् ॥ ३८१ मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः।। मयुगाश्वमुखयोर्मन्युर्दैन्ये ऋतौ क्रुधि॥ ३८२ माल्यं मालाकुसुमयोः स्यान्माया शांबरी कृपा। दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥३८३
१. इतः परं 'ग्राम्यो ग्रामभवे जने।ग्राम्यं रतबन्धेऽश्लीले' इत्यधिकं ख-ग-घ-पुस्तकेषु. २. 'प्राकारपीठभूः प्राकारमूलबन्धः' इति टीका. ३. 'पीठयोः । समूहे' ख-ग-घ.४. 'पर्वणोः' ख-ग-घ. ५. 'चित्यं जनौक' ख-ग-घ. ६. 'वृक्षश्चोा ' ख-ग-घ. ७. 'युद्धेऽद्दे' ख-ग-घ. ८ इतः प्राक् 'जन्युः स्याज्जन्तुमात्रे च पावके परमेष्ठिनि' इत्यधिक ख-ग-घ-पुस्तकेषु. ९. 'रीरी पित्तलम्' इति टीका.१०. 'रीत्यां' ख-ग-घ. ११. इतः परं 'नाट्यं लास्ये तौर्यत्रिकेऽपि च।नित्यं ध्रुवे तते' इत्यधिकं ख-ग-घ-पुस्तकेषु. १२.'धवे' ख-ग-घ. १३. इतः प्राक् 'पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः' इत्यधिकं ख-ग-ध-पुस्तकेषु. १४. इतः प्राक् 'मत्स्यो मीनान्तरे मीन विराटेऽभि(मु)ख्ययादवे' इत्यधिकं ख-ग-घ-पुस्तकषु.
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180