Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः।
१७ पारं प्रान्ते परतट पारी पूरपरागयोः । पात्र्यां कर्पूरिकायां च पादबन्धे च हस्तिनः ॥ ४४३ पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकर्तरिः॥ ४४४ पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः॥ ४४५ वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति । पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयो। ॥ ४४६ पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४४७ पौरं कत्तुणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४४८ मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे।। भद्रो रामचरे हस्तिजातौ मेरुकदम्बके । ४४९ गवि शंभौ भद्रा विष्टौ नभःसरिति कट्फले। कृष्णानन्ता रास्नासु च भरोऽतिशयभारयोः॥ ४५० भर्भर्तृकनकयो रो दशशतीद्वये । पलानां वीवधे चापि भीोषिति कातरे॥ ४५१ भूरि स्वर्णे प्रचुरे च मत्रो देवादिसाधने । वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४५२ मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये।मात्रं ववधृतौ स्वार्थे कात्न्येमात्रापरिच्छदे४५३ अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते चा मित्रं तु सख्यौ मित्रो दिवाकरे ॥ ४५४ यात्रोत्सवे गतौ वृत्तौ गष्टमुत्पातनीवृतोः । रुरुर्दैत्ये मृगो रत्रं पीयूषपटवासयोः ॥ ४५५ रेतःसूतकयो रोधो लोभ्रे रोध्रमथागसोः । रौद्रो भीष्मे रसे तीव्र रौद्री गौर्या वरो वृतौ ॥ ४५६ विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसणे किंचिदिष्टे वरी शतावरी ॥ ४५७ वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः । वक्रमास्ये छन्दसि च वप्रः प्राकाररोधसोः ॥ ४५८ क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः । बालको वज्रा लमृता वर्धः सीसवरत्रयोः॥ ४५९ व्यग्रो व्यापृताकुलयोचारः सूर्यादिवासरे । महेश्वरावसरयोवृन्दे कुब्जाख्यपादपे॥ वारं तु मदिरापात्रे वारि ह्रीवेरनीयोः । वारिर्घटयां सरस्वत्यां गजबन्धनभुव्यपि॥ ४६१ व्याघ्रः कर) शार्दूले रक्तैरण्डतरावपि । श्रेष्ठे तूत्तरपदस्थः स्याद्व्याघ्री कण्टकारिका ॥ ४६२ वीरो जिने भेटे श्रेष्ठे वीरं शृङ्गयां न तेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु ४६३ मदिराक्षीरकाकोलीगोष्टोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि।। ४६४ वृत्रो मेघे रिपो ध्वान्ते दानवे वासवे गिरौ'। वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४६५ शरः पुनर्दधिसरे काण्डतेजनयोरफि । शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४६६ लोहे शस्त्री छुरिकायां शद्रिजिष्णो 'तँडिखतिः । शरुः कोपे शरे वो शारः शवलवातयोः॥४६७ द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने॥ ४६८ शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतर्णयोः । उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः॥४६९ शुक्रं तु रेतोऽक्षिरुजोः। शुभ्र दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्ये सरौ दध्यप्रसायकौ॥ ४७० स्वरः शब्देऽचि पड्जादौ सत्रमाच्छादने क्रतो । सदादाने वने दम्झे स्वरुः स्याद्यूपर्खण्डके ४७१
१. 'हस्तिनाम्' ख-ग-घ. २. इतः प्राक् 'यन्त्रं दैवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे' इत्यधिकं ख-ग-घ. ३. 'वेत्र' ग-घ. ४. 'दिष्टौ' ग-घ. ५. 'बालकं हीवेरम्' इति टीका, ६. 'नेत्रयोः' ख. ७. 'वन्द्यां' ख-ग-घ. 'घटी जलोदञ्चनी' इति टीका ८. 'वारी घटीभबन्धनी' ख. ९. 'नटे' ग-घ. १०. 'जम्मारिका' ख. ११. 'लुका' ग-घ. १२. 'दध्रि सारे' ख; 'दधिसारे' ग-घ. १३. 'र्जुने' ख. १४. 'तडित्यपि' ख-ग-घ. 'तडित्वान् मेघः' इति टीका. १५. 'शुक्रे' ग-घ. १६. 'पि खड्गादौ ख. १७. 'चापि' ख. १८. 'षण्डके' ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180